________________
व्यवहारसूत्रे
३०
कुञ्चिते पश्चात् आलोचना कालेऽपि प्रतिकुञ्चितं सकपटमेवालोचयतीति ४। 'पलिउंचिए पलिउंचियं आलो एमाणस्स' प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयतः 'सव्वमेयं सकयं साइणिय' सर्वं निरवशेषमालोचयतः सर्वैमेतद्यदापन्नमपराधजातं प्रतिकुञ्चनानिष्पन्नं च तत्सर्वं स्वकृतं स्वयमपराधकारिणा संपादितं संहृत्य एकत्र मेलयित्वा यदि संचितं प्रायवित्तस्थानमापन्नः, ततस्तदेव षाण्मासिकं प्रायश्चित्तं दशात् । यत्पुनः षाण्मासिकातिरिक्तं तत्सर्वं परित्यजेत् । अथ यदि मासादिकं प्रायश्चित्तमापन्नः ततस्तदेव मासादिकं प्रायश्चित्त दातव्यम् । 'जे एयाए पत्राप पट्टविए' यः साधुः साध्वी वा एतया अनन्तरपूर्वकथितया प्रस्थापनया पूर्वकृतापराधस्य विषये स्थापना प्रायश्चित्तदानप्रस्थामना तया प्रस्थापितः प्रायश्चित्त करणे प्रवर्तितः सः निनियमाणे निर्विशमानः प्रायश्चित्तं कुर्वाणः यत्प्रमादतः विषयकपायादिभिर्वा पुनः 'पद्धिसेवई' प्रतिसेवते ततः तस्यां प्रतिसेवनायां यत्प्रायश्चित्तं प्रतिसेवते 'सेवि कसिणे' तदपि कुस्नम् अनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा 'तुस्त्र' तत्रैव पूर्वप्रस्थापितप्रायश्चिते एव 'आरुहियत्रे सिया' आरोहयितव्यमारोपणीयं स्यात् नत्वन्यस्मिन् प्रायश्चित्ते आरोपणीयमिति ॥ सू० २०॥
......ww
,
इह पूर्वसूत्रे परिहारतपः कथितं परिहारश्च परिहर्तव्यापेक्षः प्रतिषेध्यानान्तरीयकत्वात् परिहारस्य । तथा परिहार कियाग्रहणेन पारिहारिकोऽपि आक्षिप्यते कर्त्तारं विना क्रियाया अनुपपतेः । तत्र ये परिहारेण परिहारनामकेन तपसा चरन्ति ते पारिहारिकाः । एतद्विपरीता ये ते अपारिहारिकाः । न पारिहारिकाः अपारिहारिकैर्विना भवितुमर्हन्ति पारिहारिकस्यापारिहारिकानान्तरीयकत्वात् एवमपारिहारिका अपि पारिहारिकैर्विना न भवन्ति अपारिहारिकाणामपि पारिहारिकानान्तरीयकत्वात्, अतोऽत्र पारिहारिकाऽपारिहारिकविषयं सूत्रमाद - 'बहवे' इत्यादि ।
सूत्रम् - हवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयओ अभिनिसेज्जं वा अभिनिसीडियं वा इत्तर नो हं से कप्पड़ थेरे अापुच्छित्ता एगय अभिनिसेज्ज वा अभिनिमीहियं वा चेइत्तए, कप्पड़ एवं से घेरे आपुच्छ्रित्ता एगयओ अभिनिसे वा सीहियं वा चेइत्तए, येरा य वह से वियरेज्जा एवं पदं कप्पइ एगय अभिनिसेज्जं वा अभिनिसीहियं वा चेहत्तर, थेराय पह से नो वियरेज्जा एवं एवं नो कप्पड़ एगपओ अभिनिसेज्जं वा अभिनितीहियं वा चेइत्तए । जो पहूं थेरेहिं अविणे अभिनि सेज्जं वा अमिनिस वा es से अंतरा छेए वा परिहारे वा ।। ० २१ ।
छाया - बहयः पारिहारिकाः बहवोऽपरिहारिका इच्छेयुः एकतः अभिनिषद्य या अभिनेषेधिक वा चेतयितुम्, नो खलु तेषां कल्पते स्थविरान् अनापृच्छय एकतो अभिनिपयां वा अभिनैषेधिक वा चेतयितुम्, कल्पते खलु तेषां स्थविरान् मापृच्छ्य