________________
माध्यम् स० २०
परिहारस्थानसेयिनः प्रायश्चिदानविधिः २९ द्वादशमासस्य प्रायश्चित्तप्रसङ्ग आपतेत, अत्र तु केवलमेकस्यैव पाण्मासिकस्य दानेनानुग्रहो जात इति अनुग्रहकृत्समिति । एतावता अनुराहकृत्स्नविपक्षीभूतं निरनुग्रह करस्नमगि सूचितमिति ज्ञातव्यम् , तथाहि षण्मासे प्रस्थापिते पम् मासाः पञ्चविंशतिदिवसाश्च न्यूढाः, तदनन्तर मन्यत् पाण्मासिकमापन्नस्तदति, पूर्वपापमासिकस्य येऽवशिष्याः पइ दिवसास्तेऽत्र पह दिवसा एव त्यक्ताः, अवशिष्टाः षण्मासास्तु कारिता एव, मत एवं तत् निरनुग्रहकृत्स्नं भवतीति चतुर्थो मैदः ५ १ अनुपातमाटम यत् सात्यारा पगादिः. अथवा निरन्तरं प्रायश्चित्तदानमनुद्घातकास्लम् , अत्र मासलघुकापि निरन्तरं दीयमानमनुद्घातकरस्नमेव ज्ञातव्यम् । अथवा अनुद्घातं त्रिविधम्-कालगुरु १ तपोगुरु २, उभयगुरु ३ चेति । तत्र-कालगुरुनाम यद् ग्रीष्मादौ अतिकर्कशे दीयते १, तपोगुरु यदष्टमादि दीयते, निरन्तरं वा यदष्टमादि दीयते २, उभयगुरु-यत् प्रीष्मादौ काले निरन्तरं च दीयते तदिति ३, पञ्चमो मेंदः ५ । निविशेषकरनं - नाम यदापन्नं प्रायश्चित्तं तत् सर्वमन्यूनमनतिरिक्त च दीयते इति षष्ठो भेदः ६। अत्रतस्य प्रतिसेवकस्य माचार्यसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेवाह-'पुलं' इत्यादि । 'पुलं पडिसेवियं पुयं आलोइयं पूर्व प्रतिसेविसं पूर्वमालोचितं, तत्र पूर्वमित्यस्य पूर्वाss. नुपूठा इत्यर्थः । ततश्च पूर्वाऽनुपूर्ध्या गुरुलनुपर्यालोचनया लघुपञ्चकादिक्रमेण प्रतिसेवितं, पूर्व पूर्वाऽऽनुपूा प्रतिसेवनाऽनुक्रमेणऽऽलोचितम् १। 'पूज्यं पडि सेवियं पञ्छा आलोइय' पूर्व प्रतिपेवितं पश्चादालोचितम् , पूर्व गुरुलधुपालोचन या पूर्वाऽऽनुपूज्यां मासलपुकादि प्रतिसेवितं, तदनन्तरं च तथाविधाल्पप्रयोजनोत्पत्तौ च गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम्, मालोचनाकाले च पश्चात् पश्चानुपा आलोचितं, पूर्व लघुपंचकाद्यालोचितं पश्चात मासादीति २ । 'पच्छा पडिसेवियं पुव्वं आलोइय' पश्चात् पश्चानुपूर्या प्रतिसवितं पूर्वम् आलोचनाकाले पूर्व लघुपंचकापालोचितं पश्चात् गुरुमासादीति ३ । 'पच्छा पडिसेवियं पच्छा आलोइय' पश्चात् प्रतिसेवितं पश्चादालोचितं, पश्चात् पश्चानुपूर्त्या प्रतिसवित, गुठलघुपर्यालोचनादिविरहितो यथाकथञ्चन प्रतिसवितं, पश्चात् पश्चानुपूा आलोचित प्रतिसेवनाउनुक्रमेगाऽऽलोचितम्, अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाऽप्यालोचितमिति ४ । इयं चतुर्भङ्गी प्रतिकुचनाऽप्रतिकुञ्चनाभ्यां भवति, अतस्तामाह-'अपलिउँचिए' इत्यादि । 'अपलिउँचिए अपलिउंचियं' मप्रतिकुञ्चितेऽप्रतिकुचितं पूर्व संकल्पकालेऽप्रतिकुचितम् आलोचनाकालेऽपि अप्रतिकुञ्चितमेवालोचयवीति १ । 'अपलिउंचिए पलिउचियं अप्रतिकुञ्चिते प्रति कुञ्चितं पूर्व संकल्पकाले प्रतिकुञ्चितम्, आलोचनाकाले प्रतिकुञ्चितं सकटमालोचयतीति २। पलिउंचिर अलिचिय' प्रतिकुक्ति प्रतिकुञ्चित पूर्वसंकल्पकाले प्रतिकुञ्चिते मालोचनाकाले कुतश्चित् कारणवशात् भावपरावर्तनात अप्रतिकुञ्चितमालोचयतीति ३ । 'पलिउंचिए पलिउंचिय' प्रतिकुञ्चिते प्रति कुञ्चित पूर्वसंकल्पकाले प्रति