________________
व्यवहारसूत्रे परिहारद्वाणं पडिसेबित्ता आलोएज्जा' अन्यतरत् अनेकेषु यत् किमप्यन्यतमं परिहारस्थान प्रतिसेज्य मालोचयेत् आचार्यसमक्ष प्रकाशयेत् । तत्र-पलिउंचिय आलोएमाणस्स' प्रतिकुन्य सकपटमालोचयमानस्य 'ठवणिज्न ठाइना' स्थापनीयं स्थापयिचा यः परिहारतप:प्रायश्चित्तस्थानमापन्नः तस्य परिहारतपोदानार्थ सकलसाधु साध्वीजनपरिज्ञानाय सकलगच्छसमक्ष निरुपसर्गप्रत्ययं कायोत्सर्गः पूर्व सियो । गायोसकरारं गुरुः कचर्यात भई ते कल्पस्थितः, अयं च साधुः अनुपारिहारिकः । ततः स्थापनीयं स्थापयित्वेति यानेन सहाचरणीयम् , तत्, स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालापनपरिवर्तनादि, तत्सकलगच्छसमक्ष स्थापयित्वा कल्पस्थितेनाऽनुपारिहारिकेण च 'करणिज्न देयावडिय" यथायोगमनुशासनानुप्रहरूप वैयाकृत्यं करणीयम् । ठाबिए वि पडिसेवित्ता स्थापितेऽपि प्रतिसेव्य ताभ्याम् आचार्यवैयावृत्यकारिभ्यां किएमाणेऽपि वैयावृत्ये स्थापितेऽन्यालापनादौ कदाचित् किमपि प्रतिसेन्य गुरोः समीपमुपस्थितो भवेत् । यथा-अहम् अमुकं प्रायश्चित्तस्थानमापन्नः । ततः 'सेवि कसिणे तत्थेव आरुहियो सिया' तदपि कृत्स्नं सेव्यमानं परिहारतपसि भारोइयितव्यम् भारोपणीयं स्यात् । कृत्स्नं कृतिविधं भवति ! अत्र गाथामाह---
"कसिणं छबिहमुत्तं, पडि सेवण संचयं च आरोवण ।
तत्तो अणुग्गई चाऽणुग्यायं निरवसेसं च" ||१॥ छाया-त्स्नं पइविधमुक्तं प्रतिसेवनं संचयं च आरोपणम् ।
ततः अनुग्रहं च अनुद्घातं निरपोष च ॥ १॥
तत्र-वृत्स्न घट्प्रकारकं भवति, तथाहि-प्रतिसेवनाकृत्स्नम् १ संचयकृरस्नम् २, आरोपणाकृत्स्नम् ३, अनुग्रहकृत्स्नम् ५, अनुघातकृत्स्नम् ५, निरवशेषकृत्स्नम् ६ चेति । तत्रप्रतिसेवनाकृत्स्नम् ततः परमन्यस्य प्रतिसेवनास्थानस्यासंभवात् सर्वमपि पञ्चमहानतभङ्गरूपमिति प्रथमो भेदः १ | संचयकृत्स्नम्-अशोत्यधिक मासशतं ततः परस्य संचयस्यामानादिति द्वितीयो भेदः २ । आरोपणाकृत्स्न-पाण्मासिकं ततः परं भगवतः श्रीवईमानस्वामिनस्तार्थे मारोपणाया अभावादिति तृतीयो भेदः ३ । अनुग्रहकृतं यत् पण्णां मासानां प्रायश्चित्तमारोपितं तत्र यह दिवसा गताः, तदनन्तरम् अन्यान् पण्मासान् आपन्नः, नतो यद् अवहमानं तत्सर्वमपि त्यक्तम् , पश्चाद् यदन्यन् पाण्मासिकप्रायश्चित्तमापन्नं तहति, पूर्व षण्माससेवितेषु षइदिनेषु यदन्यत् पाण्मासिक सेवितं तद वहति, यस्मात् पञ्च मासाश्चतुर्विशलिदिवसाआरोपिताः, तद् एतद् अनुप्रहकृत्स्नम् , अन्यथा पूर्वपाण्मासिकस्य तथा अपरयाण्मासिकस्य चेत्युभयोर्वहने