________________
माध्यम सु० २०
परिहारस्थानसेचिनः प्रायश्चितदानविधिः २७ प्रतिसेवते ततः प्रतिसेवनायां यत् प्रायश्चित्त सेवते 'सेविकसिणे तदपि कृत्स्नम् अनुप्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा 'तत्व' तत्रैव पूर्वप्रस्थापितप्रायश्चित्ते एव 'आरुहियचे सिया' आरोहथिनव्यमारोपीयं स्यात् पुरतो यत्प्रायश्चित्तं पाण्मासिकादि तावन्मात्रमेव देय न ततो. ऽधिकामिति ॥ सू० १९॥
सूत्रम्-जे भिक्खू बहुमोचि चाउम्मासिय वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि पंचमासियं वा बहुसोवि साइरेगपंचमासिय का, एएसि परिहारहाणाणं अन्नयर परिधारहाण पडिसरिया आलोइया, पलिउंचिय आलोएमाणस ठवणिज्ज ठावदत्ता, करणिज्नं वेयावडिय, ठाधिएथि पडि सेवित्ता सेवि कसिणे तत्थेव आमहियो सिया, पुव्वं पडिसेवियं पुव्वं आलोइयं १, पुवं पडि सेवियं पच्छा आलोइयं २, पच्छा पडिसेवियं पुर्व आलोइयं ३, पच्छा पडिसेवियं पच्छा आलोइयं । अपलिउँचिए अपलिउंचियं १, अपरिचिए पलिउंचियं २, पलिउंचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४। पलिउंचिए पलिंउचियं आलोएमाणस्स सत्रमेयं सायं साहणिय जे एयाए पत्रणाए पविए निविसमाणे पडिसेयइ सेत्रि कसिणे तस्थेव आरुहियचे. सिया ॥ सू०२०॥
छाया-यो भिक्षुहुशोऽपि चातुर्मासिकं था, बहुशोऽपि सातिरेकचातुमांसिकं घा, यदुशोऽपि पाश्वमासिक वा, बहु योऽपि सातिरेकञ्चमासिकं वा, पतंपां परिहारस्थानानामन्यतरत् परिहारस्थानं प्रतिसेव्यालोचयेत्, प्रतिफुच्यालोचयमानस्य स्थापनीर्य स्थापयित्वा करणीयं धैयावृत्यम् । स्थापितेऽपि प्रतिमेव्य तदपि कृत्स्नं तत्रैवारो. हयितव्यं स्थात्, पूर्व प्रतिसेचित पूर्वमालोचितं १, पूर्व प्रतिसेवितं पधादालोचित २, पश्चात् प्रतिसेवितं पूर्वमालोचितं ३, पश्चात्प्रतिसेवितं पश्चादालोचितम् । अप्रतिकुञ्चिते अनतिकुश्वितं १, अप्रतिकुञ्चिते प्रतिकुश्चितम् २, प्रसिञ्चिते अप्रतिकुञ्चितम् ३, प्रतिकुञ्चिते प्रतिकुचितम् या प्रतिकुचित प्रतिकुचितमालोचयमानस्य सर्वमेतत् स्वकृतं संहत्य, य पत्तया प्रस्थापनया प्रस्थापितो निधिशमानः प्रतिसेवते तदपि कृत्स्नं तत्रंबारोहयितव्यं स्यात् ॥ सू० २०।।
भाग्यम्-'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चित् भिक्षुः साधुः साध्वी वा । 'बहुसोवि' बहुशोऽपि 'चाउम्मासिथं वा चातुर्मासिकं वा वा 'बहुसोवि' महु शोऽपि 'साइरंग चाउम्मासियं पा' सातिरेकचातुर्मासिकं पञ्चदिवसाअधिक चातुर्मासिकप्रायश्चित्तस्थानं वा 'बहुसोवि पंचमासिय पा' बहुशोऽपि पाञ्चमासिकं वा 'बहुसोवि साइरंगपंचमासिथं वा'
बहुशोऽपि सातिरकं पदिनाधिकं पाउचमासिकं परिहारस्थानं वा । 'एएसि परिहारद्वाणाणं' पतेषांबहुशःपदघाँटतचातुर्मासिकादीनां परिहारस्थानानां प्रायश्चित्तस्थानानाम् । 'अन्नयरं