________________
व्यवहार स्थानम् । 'पपसि परिहारहाणाणं' एतेषां बहुशःपदघटितचातुर्मासिकादीनां परिहारस्थानाना मध्यात् 'चन्मयरं परिहारद्वाणं पडिसेबित्ता' अन्यतरत् यत् किमप्येकं परिहारस्थानं चातु. मासिकाद्यन्यतमरूपं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् स्वकीयासेवितापनिवारणाय आचार्यसमीपे प्रकाशयेत् । तत्र-'अपछि चिय आलोएमाणस्स' अप्रतिकुञ्य मायामन्तरेणालोचयतः 'ठवणिज्ज ठावइत्ता' स्थापनीयं स्थापयिया 'करणिज्ज वेयावडियं' वैयावृत्यं करणीयम् । 'ठाविएवि पडिसेवित्ता स्थापितेऽपि यदि पुनरपि प्रतिसेव्य ताशप्रतिसेवनां कृत्वा गुरुसमक्षमुपस्थितो भवेत् तदा 'सेवि कसिणे' तदपि प्रतिसेवितं कृत्स्नमेव संपूर्णमपि मपराधजातम् 'तत्थेद आरहियव्वे निया नत्रव' पूर्वसंपादितापराधे पाण्मासिकादावेबारोपयितव्यम् मारोपणीयं स्यात् । तादृशारोपणे चत्वारो भङ्गा भवन्ति, तानेद दर्शयति-'पुच्यं पडिसेवियं पुवं आलोइयं पूर्व प्रतिसेवितं पूर्वमालोचितम् १, 'पुल्यं पडिसेवियं पच्छा आलोइयं' पूर्व प्रतिसेवितं पश्चादालोचितम् २ । 'पच्छा पडिसेवियं पुत्रं आलोइयं' पश्चात्प्रतिसवितं पूर्वमालोचितम् ३ । 'पच्छा पडिसेवियं पच्छा आलोइयं पश्चात्य सावतं पश्चादालोविन ४ । तत्राऽपि-'अपलिउंचिए अपलिउचिय' अप्रति कुञ्चिते अप्रतिकुञ्चितम्, यदाऽपराघानापन्नः आलोचनाऽभिमुखः तदैव कश्चित् संकल्पितवान् , यथा 'सर्वेऽपि अपराधाः मया आलोचनीयाः' एवं पूर्वसंकल्पकालेऽप्रतिकुञ्चिते आलोननावेलायामपि मप्रतिकुंञ्चितमेवालोचयति १ । 'अपलिई. चिए पलिडंचियं' अप्रतिकुंचित प्रतिकुंचितम्, पूर्वसंकल्पकाले मप्रतिकुञ्चितमालोचितम् , आलोचनाकाले तु प्रतिकुञ्चिनमालोचयतीनि २ । 'पलिउंचिए अपलिउंचिय' प्रतिकुञ्चितेऽप्रतिकुञ्चितं पूर्वसङ्कल्पकाले केनाऽपि प्रतिकुचितं यथा-मया सर्वेऽपराधा नाऽऽलोचनीयाः, पूर्वसङ्कल्पकाले प्रतिकुञ्चिते, आलोचनायां भाव परावृत्तेः सर्वमध्यप्रतिकुञ्चितमालोचयतीति ३ । 'पलिउंचिए पलिउंचियं प्रतिकुञ्चिते प्रतिकुञ्चिनम, पूर्वसंकल्पकाले प्रतिकुञ्चिते. आलोचनाकालेऽपि प्रतिकुञ्चितमेवालोचयतीति । अपलिउंचिए अपरिचियं आलोएमाणम्स अप्रतिकुञ्चितेऽप्रतिकुञ्चितमालोचयतः 'सत्यमेयं सकयं साहणिय सर्वमेतत् स्वकृतं संहाय, सर्वमेतत् ययदापन्नमपराधजातं, याद वा कश्मधि प्रतिकुचना कृता स्यात् , ततः प्रतिकुलनानिष्पन्नमप. राघजातं सकलमेतत् स्वकृतमपगधकागिणा कृतं सम्पादितं सर्वमपराधनातं संहृत्यैकत्र मेलयित्वा यदि संचयितं प्रायश्चित्तस्थानम् आपन्नः ततः पाण्मासिकं प्रायश्चित्तं दद्यात् । यत्पुनः षण्मासातिरिक्तं तत्सई परित्यजेत् । अथ मासादिकं प्रायश्चित्तमापन्नः ततः तदेव मासादिकं दातव्यमिति । जे 'पयाए पटवणाए पट्टचिए' यः कश्चित्साधुः साध्वी चा एतया अनंतरपूर्वकथितया प्रस्थापनया प्रस्थापितः प्रायश्चित्तकरणे प्रवर्तितः 'निन्चिसमाणे निविशमानः प्रायश्चित्तमुपसेव्य निस्सरन् 'पडि सेवई प्रमादतो विषयकषायादिभिर्वा पुनः पापं