________________
माष्यम् २०१९
परिहारस्थानसेविनः प्रायश्चित्चदानविधिः २५ प्रस्थापता, तया प्रस्थापनया प्रस्थापितः प्रायश्चित्तकरणार्थ प्रस्थापितः सम्यक् प्रवत्तितः । 'निध्विसमाणे' निर्विशमानः प्रायश्चित्तवहनानन्तरं ततो निस्मरन् प्रतिसेवको यदि पुनरपि प्रमादतो विषयकमायादिभिर्वा पडिसेवड़ प्रतिसेवते ततस्तस्यां प्रतिसेवनायां यत् प्रायश्चित्तं सेवते 'सेवि कसिणे तत्थेव आरुहियव्वे सिया' तदपि कृत्स्नमनुग्रहकृत्स्नेन निग्नुमा फस्नेन वा तव पूर्वप्रस्थापित प्रायश्चित्ते एवारोहयितव्यं स्यात् न तु प्रायश्चित्तान्तरे आरोपणीयमिति ।। मू०१८॥
सूत्रम्-जे मिक्खू बहुसोचि चाउम्भासियं वा बहुसोबि साइरेगचाउम्मासियंत्रा, बहुसोवि पंचमासियं वा बहुसोवि साइरेगपंचमासियं वा, एएसि परिहारट्ठाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपल्डिंचिय आटोएमाणस्स ठवणिज्जं ठावइत्ता परमिरज या महि, तापिरति पडिसेथिना सेवि कसिणे तत्थेव आरुहियध्वे मिया, पुन्यं पडिसेवियं पुत्रं आलोइयं १. पृथ्वं पडिसेवियं पच्छा आलोइयं २. पच्छा पडिसेवियं पुवं आलोइयं ३, पच्छा पडिसेवियं पच्छा आलोइयं ४ । अपलिउंचिए अपलिउंचियं १, अपलिउंचिए पलिलंचियं २, पलिउंचिए अपलिडंचियं ३, पलिउंचिए पलिउंचियं ४ । अपलिउंचिए अपलिउंनियं आलोएमाजस्स सब्वमेयं सकयं साहणिय जे एयाए पहरणाए पविए निन्धिसमाणे पडिसेवइ सेवि कसिणे तन्थेव आरुडियध्वे मिया ॥ सू० १९ ॥ ___ छाया- यो भिक्षुर्यदृशोऽपि चातुर्मासिकं वा बहुशोऽपि सातिरेकचातुर्मासिक या पद्यशोऽपि पाञ्चमासिकं घा, यमुशोऽपि सातिरेकपाचमासिकं घा पतेणं परिहारस्थानामाम् अन्यतरत् परिहारस्थान प्रतिव्याऽऽलोखयेत् अप्रतिकुशव्य आलोचयमानस्य स्थापनीयं स्थापयित्वा करणीयं वैयानुल्यं, स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं त्रिवारो. इयितव्यं स्यात् । पूर्व प्रतिसेवितं पूर्वमालोचिनं १, पूर्व प्रतिसेवितं पश्चादालोचितम् २, गप्रयात्मतिसेवितं पूर्वमालोचित ३, पश्चात्प्रतिसेवितं पश्चावालोचिनं ४ । अप्रनिश्चितेप्रतिकुश्चितं १, अप्रनिश्चित प्रतिकुचितं २, प्रतिकुञ्चितेऽप्रतिकुंचितं ३, प्रतिकुचिते प्रतिकुञ्चितं ४ । अप्रतिकुश्यिते अप्रतिकुञ्चिनम् आलोचयतः ममेनन् स्वकृतं सहन्य य पतया प्रस्थापनया प्रस्थापितां नियिशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैवारोहयितव्यं स्यात् ।। सू० १९॥
भाष्यम् ... 'जे भिवम्' इति । 'जेभियग्य' यः कश्चित भिक्षुः 'बहुमोवि' बहुशोऽपि बहुशोऽनेकवारमिति यावत् 'चाउम्मासिय वा' चातुर्मा।सकं वा 'बहुसोचि बहुशोऽपि 'साइरेगचाउम्मासियं वा' सातिरकचातुसिकं वा 'बहुसोवि पंचमासिय वा बहुशोऽनेकवारं पाश्चमासिक चा, 'बहुसोवि साइरेगपंचमामियं वा' गहुशोऽनेकवारं सातिरकमान्चमागिकं वा परिहार