________________
पर्वमानार-पसा परिसेविक पा आलोय' पसात् प्रतिसेवितं पश्चादामोचितम् । तत्र-पश्चानुपुम्या प्रतिसेवितं मुरुलपुएबालोस्लादिविरहितो भूत्वा तेन यशकथञ्चन प्रतिसेवितम्, पचात् पाउनुपर्ला झाकोचित प्रतिसेवनाऽनुक्रमेणवालोचितम् , अथा-स्मृत्वा स्मृत्वा यथाकथञ्चनाऽऽस्यास्रोचितमिति चतुर्थों भरः ।
इह प्रथमचरमभङ्गो मप्रतिकुञ्चने, द्वितीय तृतीयौ प्रतिकुचनायामिति । यदिह प्रतिचनाऽप्रतिकुञ्चनाभ्यां चतुर्भणी कृता, तामेवाह-'अपलिचिए' इत्यादि। 'अपलिउंचिए अपलिउचिय' मप्रतिकुञ्चितेऽप्रतिकुनितम् | यदा खल्ल अपराधान् प्रातः मालोचनाभिमुखः तदैवं संकल्प कृतवान् कश्चित्-यथा सर्वेऽपि अपराधाः मया आलोचयितव्याः, एवं पूर्वसंकल्पकालेऽप्रतिकुञ्चिते आलोचनावेलायामप्रतिकुञ्चितमेवालोचयतीति पयमो मतः ।।
द्वितीयमामाइ---'अपरिचिए पलिउंधियं मप्रतिकुञ्यिले प्रतिकुश्चितं, पूर्व संकाए. काळेऽप्रतिकुञ्चितम् मालोचनासमये तु प्रतिकुचितं सकपटमालोचनं कृतमिति द्वितीयो मा।
तृतीयमामाह--- 'पलिचिए अपलिउंस्थि प्रतिकुचितेऽप्रतिकुञ्चितम् --पूर्व संकल्प काले प्रतिकुञ्चिते बालोचनाकाले भावपरावर्तमात् सर्वमपि अप्रतिकुञ्चिसम् आशोधक्खीति तृतीयो भङ्ग-३।
चतुर्थमङमाह -- 'पलिउंचिए पलिउंचियं प्रतिकुञ्चिते प्रतिकुञ्चितं यथा पूर्व संकल्पकाले केनापि प्रतिकुञ्चित सकपटं मया सर्वेऽपराघा नाशोचनीयाः, ततः एवं संकल्पकाले प्रतिकुञ्चिते, आलोचनाकालेऽपि प्रतिकुञ्चितमेवालोचयतीति चतुर्थों भङ्गः ४ ।
तथा च-निरवशेष परिहारस्थानमालोचयतः सर्वमेतत् यदापन्नमपराधजातं यदि वा कथमपि प्रतिकुञ्चना कृता स्यात् ततः प्रतिकुञ्चनानिष्पन्नं यच्चाचार्येण सहालोचनासमये तुल्यासनोच्चासननिष्पन्न या चालोचनाकाले असमाचारी तन्मिम्पन्नं च । 'पलिउंचिए पलिउंचियं आलोएमाणस्स' प्रतिकुश्चिते प्रतिकुश्चितमालोचयतः-'सव्यमेय' सर्वमेतत् उपरोक्तमपराधजातम् 'सकयं' स्वकृतं स्वयमात्मनाऽपराधकारिणा कृतमुत्पादितमिति स्वकृतमपराधनासम् 'साहणिय' संदत्य सर्वमेकत्र मेलयित्वा याद सञ्चयितं प्रायश्चित्तस्थानमापन्नः, ततः पाण्मासिक प्रायश्चित दश्चात् । यत्पुनः पाण्मासिकातिरित्तमपराघजातं तत्सर्वमपि परित्यजेत् | अथ पुनर्यदि मासादिकं प्रायम्बितस्थानमापनः ततस्तावन्मात्रै मासादिकमेव प्रायश्चित्त दातव्यं नाधिकमिति । 'जे एयाए पदवणाए पट्टविए' यः साधुः साची वा एतया अनन्तरपूर्वकथितया पाण्मासिझ्या मासिक्यादिकया वा प्रस्थापनया प्राकृतस्नाइपराचनातस्म विषये या स्थापना प्रायश्चितदान