________________
भाग्यम् ३० १ ० १८ प्रतिकुधनाऽप्रतिकुचनायां प्रायश्चितदानविधिः १५ पंचमासियं वा' सातिरेकपाञ्चमासिकंवा 'पपसि परिहारहाणाण' एतेषां चातुर्मासिकादिपरिहारस्थानानाम् 'अन्नयरं परिहारद्वाणं पडिसे वित्ता' मन्यतरत् एतेषु मध्ये यत् किमप्येकं परिहारस्थान प्रतिसेव्य 'आलोपज्जा' मालोचयेत् स्वकीयमपराधजातमाचार्यसमोपे प्रकाशयेत् । तत्र 'पउिंचिय आलोएमाणस्स' प्रतिकुच्य सकपटमालोचयतः 'ठवणिज ठावइना' स्थापनीयं स्थापयित्वा यः साधु साध्वी वा परिहारतपःपायश्चित्तस्थान प्राप्तः तस्य परिहारतपोदानार्थ सकलसाधुसाध्वीजनपरिज्ञानाय सकलगच्छसमक्षं निरुपसर्गप्रत्ययं पूर्व कायोत्सर्गः क्रियते, कायोसर्गकरणानन्तरं गुरुइँते---अहं ते कल्पस्थितः, अयं च साधुरनुपारिहारिकः । ततः स्थापनीय स्थापयित्वेति यलेन सहा परायः । स्थायरी मति र माया गालापनपरिवर्तनादि, तत् सकळगच्छसमक्ष स्थापयित्वोपवेश्य कल्पस्थितेनाऽनुपारिहारिकेण च यथायोगं अनुशिष्ट्युपालम्मरूपम् 'करणिज्ज वेयावडिय' करणीयं वयावृत्यं तस्याऽऽहारादिना वैयावृत्यं करणीयम् । 'ठाविएवि पडिसेबित्ता' स्थापितेऽपि प्रतिसेव्य ताभ्यामाचार्य-वैयावृत्यकर्तृभ्यां क्रियमाणेऽपि वैयावृत्ये स्थापितेऽप्यालापनादौ कदाचित् किमपि दोष प्रतिसेव्य गुरोः समक्षमुपस्थितो भवेत्, यथा-भगवन् ! अहम् अमुकं प्रायश्चित्तस्थानमापन्नः, ततः 'सेचि कसिणे तत्पे पारोहियध्वे सिया' तदपि कृत्स्नं तत्रैवाऽऽरोपयितव्यं स्यात्, तदपि कृत्स्नं परिहारतपसि भारोप्यमाणे भारोपणीयं स्यात् । तत्र तस्य प्रतिसेवितस्याऽऽचार्यसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेवाह-'पुष्वं' इत्यादि । 'पुष्वं पडिसेवियं पुष्चं आलोइय' पूर्व प्रतिसेवितं पूर्वमालोचितम् , तत्र पूर्वमित्यस्य पूर्वाऽऽनुष्या इत्यर्थः । ततोऽयमर्थः,-गुरुलघुपालोचनया पूर्वाऽऽनुपूर्ध्या लघुपश्चकादिक्रमेण प्रतिसेवितं, तत् पूर्व पूर्वाऽऽनुपूा प्रतिसेवनाऽनुक्रमेणाऽऽलोचितमिति प्रथमो माः १।
द्वितीयमामाह—'पुन्छ पडिसेवियं पच्छा आलोय' पूर्व प्रतिसेवितं पश्चादालोचितं, पूर्व गुरुलधुपर्यालोचनया पूर्वाऽऽनुपूर्ध्या मासलघुकादि प्रतिसेवितं, तदनन्तरं च तथाविधाऽल्पप्रयोजनोत्पची गुरुलघुपर्यालोचनय लघुपञ्चकादि प्रतिसेवितम् । मालोचनाकाले तु पश्चात् पश्चाऽऽनुपा आलोचितं, पूर्व लघुपञ्चकाटालोचितं पश्चात् लघुमासादिकमालोनितमिति द्वितीयो मङ्गः ।
तृतीयभामाह-'पच्छा पडिसेवियं पुव्वं आळोइय' पश्चात् प्रतिसेवितं पूर्वमालोचितं पश्चादानुपूर्ध्या प्रतिसेवितं, गुरुलांपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितम् पश्चात् लघुपञ्चकादि प्रतिसेवितम् । आलोचनावेलायां भानुपा मालोचितं पूर्व लघुपञ्चकाघालोचित पश्चात् गुरुमासादीति तृतीयो म