________________
૨
व्यवहारसूत्रे
मासिकं प्रायश्चित्तमापन्नस्ततस्तदेव मासादिकं प्रायश्चित्तं दातव्यमिति शेषः । 'जे' यः साधुः साध्वी वा यदि 'पयाए' एतया अनन्तरपूर्वकथितथा षाण्मासिक्या मासिक्यादिकमा वा 'पवणाएं' प्रस्थापनया प्राकू पूर्वकाले कृतस्य स्वयं संपादितस्याऽपराधस्य विषये या स्थापना प्रायश्चित्तदानप्रस्थापना, तया प्रस्थापनया 'पहविए' प्रस्थापितः प्रायश्चित्त करणे प्रवर्त्तिलः सः 'निव्विसमाणे' निर्विशमानः ततः प्रायश्चित्तवहनं कृत्वा निस्सरन् अन्तिमं प्रायश्चित्ततपः कुर्वन्नित्यर्थः यत्पुनः प्रमादतो विषयकषायादिभिर्वा 'पडिसेवे' प्रतिसेवते पुनः पापमाचरति ततस्तस्यां प्रतिसेवनायां यत्प्रायश्चित्तं सेवते 'सेचि' तदपि 'कसिणं' कृत्स्नं सकलम् मनुप्रकृत्स्नेन निरनुग्रहकृत्स्नेन वा सर्वमपि 'वस्थेव' तत्रैव पूर्वप्रस्थापिते एव प्रायश्चिचे 'आरु rिroa सिया' आरोहयितव्यमारोपणीयम् तदपि सर्वे संमेल्य पूर्वप्रस्थापितप्रायश्चित्तं वर्द्धनीयं स्यादित्यर्थः । सू० १७ ॥
1
सूत्रम् — जे भिक्खु चाउम्मासिवं वा, साइरेगचाउम्मासियं वा, पंचमा सियं वा साइरेगपंचमासि वा, एएस परिहारद्वाणाणं अन्नयरं परिहारद्वाणं परिसेविता आलो
पल्डिंतिय भोटरिवंशात्रइत्ता करणिजं वेयावडियं, ठाविप वि डिसेविता से विकसिणे तत्येत्र आरुहियव्वे लिया पुन्नं परिसेवियं पुव्वं आलोइयं १, पुत्रं पडिसेवियं पच्छा आलोइयं २, पच्छा पडिसेत्रियं पुर्व आलोइयं ३, पच्छा पडिसेविर्य पच्छा आलोइयं ४ । अपलिउंचिए अपलिउंचियं १, अपलिउंचिए पनिउचियं २, पलिउंचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४ | पलि उंचिए पछिउंचियं आकोषमाणस्स सब्दमेयं सकयं साहणिय जे एयाए पढवणाए पढविए निव्विसमाणे पढसेवा सेवि कसिणे तत्थेव आरुपिवे सिया ॥ ० १८ ॥
छाया - यो भिचातुर्मासिकं वा सातिरेकचातुर्मासिकं था, पाचमासिकं वा सातिरेकान्त्रमासिकं वा एतेषां परिहारस्थानानाम् अन्यतरत् परिहारस्थानं प्रतिसेव्यालोचयेत्, प्रतिकुडच्यालोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यम्, स्थापितेऽपि प्रतिसेव्य तदपि कृरस्नं तत्रैवारोपयितव्यं स्यात् । पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पयावालोचितम् २, पश्चात् प्रतिसेवितं पूर्वमालोखितम् ३, पश्चात् प्रतिसेषितं पश्चादालोचितम् ४ | मप्रतिकुंचिते अप्रतिकुचितम् १, अप्रतिकुञ्चिते प्रतिकुचितम् २, प्रतिकुल अप्रतिकुञ्चितम् ३, प्रतिकुञ्चिये प्रतिकुञ्चितम् ४ । प्रतिकुञ्चिते प्रतिकुंखि तम् आलोचयतः सर्वमेतत् स्वकृतं संहृत्य य पतथा प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं वध आरोहयितव्यं स्थात् । सू० १८ ॥
भाष्यम्- 'जे भिक्खू' इति 'जे भिक्खू' यः कश्चिद्र भिक्षुः 'चाउम्मासियं वा' चातुर्मासिकं वा 'साइरेगचाउम्मा सियं वा' लातिरेकचातुमासिकं वा 'पंचमालियं वा' पाञ्चमा सिकंवा 'साइरेग