________________
भाग्यम् ४० १ ० १७
प्रतिकुश्माऽप्रतिकुकानायां प्रायभितदानविधिः ११
मिःयर्थः पश्चात् पश्चानुपूर्व्या आलोचितं प्रतिसेवनानुकमेणैवालोचितम् । अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाऽप्यालोचितमिति चतुर्यो भङ्गः ४ ।
अत्र प्रथमचतुर्थभङ्गौ व्यप्रति कुञ्चनायाम्, द्वितीय - तृतीयभङ्गौ प्रतिकुञ्चनायाम्, इति प्रतिकुञ्चनाऽप्रतिकुञ्चनाम्यामियं चतुर्भुज्ञा भवति तामेवाह – 'अपलिउंचिए अपलि चिर्य' इत्यादि ।
'अपलिउंचिए अपलिउंचिये अप्रतिकुञ्चितेऽप्रतिकुञ्चितम् यदा खलु मपराधान् प्रातः आलोचनाभिमुखस्तदा कश्विदेवं संकल्पितवान् यथा- ये केचन ममि अपराधारतं सर्वेऽपि मया आलोचनीयाः एवं पूर्वसंकल्पकाळे अप्रतिकुञ्चिते मालोचनासमये प्रतिकुञ्चितमेव आलोचयतीति मथमो भङ्गः १ ।
द्वितीयभङ्गमाइ – 'अपलिउंचिए पलिउंचिय' अप्रतिकुञ्चिते प्रतिकुञ्चितम् यथापूर्वसंकल्पका प्रतिकुचितं निष्कपट भावेनोपस्थितः, आलोचनाकाले तु प्रतिकुश्चितं सकपटमालोचयति इति द्वितोयो भङ्गः २ ।
>
तृतीयमङ्गमाह - 'पलिउंचिए अपलिडंचिय' प्रतिकुंचिते अप्रतिकुञ्चितं पूर्वं संकल्पकाले केनापि प्रतिकुचितम् यथा- न मया सर्वे करावा आलोधनोपाः एवं पूर्वे संकल्पका के प्रतिकुचिते मालोचनावेलायां भावपराहृतेः सर्वमपि प्रतिकुञ्चितं कपट रहितमालोचयतीति
वीको भद्रः ३ ।
I
अथ चतुर्थमङ्गमाद – 'पलिडंचिए पनि उंचिय' प्रतिकुञ्चिते प्रतिकुचितम् । पूर्वं संकल्पकाले केनापि प्रतिसेवन प्रतिकुञ्चितम् यथा-मया न सर्वेऽपराचाः मालोचनाया उतः एवं संकल्पफाळे प्रतिकुचिते आलोचनावेलायामपि प्रतिकुचितं सकपटमेवा लोचयतीति चतुर्थो मङ्गः ४ । सत्र — 'अपखिउंचिए अपटिईचियं आलो एमाणस्स' अप्रतिकुञ्चिसे अप्रति कुञ्चितम् आलोचयतः । तत्राऽप्रतिकुञ्चितमालोचयतो वाप्सा साकल्येन व्याप्ता अवति, ततश्चाऽयमर्थः - निरवशेषमालोचयतः 'सब्वमेयं' सर्वमेतद् यदापन्नमपराधजातम्, व्याया कथमपि प्रतिकुंचना कृता स्यात् ततः प्रतिकुंचना निष्पन्नं यच्च गुरुणा सह आलोचनाकाळे समासनो वासननिष्पन्न, या चाssलोचनाकाले असमाधारी, तन्निष्पन्नं च सकलमेतत् 'सफर्य' स्वकृतं स्वयमात्मना अपराधकारिणा कृतम् 'साहणिय' संहृत्य एकत्र मेलयित्वा यदि संचयितं प्रायश्चित्तस्थानमापन्नस्ततः षाण्मासिकं प्रायश्चित्तं दधात् । यत् पुनः षाण्मासिका तिरिकं सरसर्व झोषयेत् परित्यजेत् । अथ मासादिकं द्वैमासिकं त्रैमासिकं चातुर्मासिकं पञ्च-