________________
1
२०
व्यवहारव
स्थानीयं स्थापयित्वा परिहास्तपसो दानसमये आचार्थः पारिहारिकाय एतादृशं नियमं श्रावयति - यः खलु प्रतिसेवकः परिहारतपः प्रायवितस्थानं प्रातस्य परिहारामतीदानाच सर्वेष साधु-साध्वीजनानां परिज्ञानाय सलगच्छसमक्षं निरुपसर्गप्रत्ययं निरुपसर्गनिमित्तं कायोत्सर्गः पूर्व कियते । कायोत्सर्गकरणानंतरं आचार्यः प्रतिसेवकं प्रति यक्ति - अहं से कल्पस्थितः अयं साधुरनुपारिहारिकः ततः स्थापनीयं स्थापयिस्वेत्ति यत्नेन सहाचरणीयम् तत् स्थाप्यते इसि स्थापनीयम् अम्रे वक्यमाणमाला मनपरिवर्तनादि, तत् सफलगच्छसमक्षं स्थापयित्वा कम्पस्थितैनाअनुपारिहारिकेण च बभायोगमनुष्टियुपालम्मोपग्रहरूपं वक्ष्यमाणं वैयावृत्यं करणीयम्, 'ठाविपवि पश्चिसे विचा' स्थापितेऽपि प्रतिसेव्य ताम्यां क्रियमाणेऽपि वैयावृत्यै स्थापितेऽपि भालापनादौ कदाचित् किमपि प्रतिसेव्य गुरोः समीपमुपागच्छेत् यथा भगवन् ! अहममुकं प्रायश्चित्तस्थानमापनः । अतः 'सेवि' तदपि 'कसिणं' कृत्स्नं परिहारतपसि किममाणे 'वस्थेव' वथैव परिहास्तपसि एव 'आरुहेयच्वे सिया' मारोहयितव्यं - भारोपणीयं स्यात्, स्यादित्यव्ययमत्रा - वधारणे, सेनारोहयिव्यमेव केवलं तत्कृत्स्नमारोपयितव्यमिति । अनुग्रहकृत्स्नेम निरनुग्रहकृत्स्नेन वा । तस्य प्रतिसेबितस्म गुरुसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेव दर्शयितुमाह
'पुण्यं पडिसेवियं पुत्रं आलोइयं' पूर्व प्रसिसेवितं पूर्वमालोचितम् । अत्र पूर्वमित्यत्र पदैकदेशे पदसमुदायोपचारात् पूर्वाऽऽनुपूज्यैति ज्ञातम्यम् । ततश्चाऽयमर्थः - गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या धुपञ्चकादिक्रमेण यत् प्रतिशेषितं तत् पूर्वं पूर्वानुपूर्येति प्रतिसेवमानुक्रमेणाऽऽलोचितमिति प्रयमो भङ्गः १ ।
>
P
द्वितीयभमाद - 'पुब्वं पडिसेवियं पच्छा आकोयं' पूर्व प्रतिसेवितं पश्वादालोचितम् पूर्व गुरुलघुपर्यालोचनया पूर्वाऽऽनुपूर्व्या मासधुकादि प्रतिसेवितम् उदमन्सरं च अल्पप्रयोजनोत्पत्तौ गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम् | मालोचनासमये तु पश्वात्पश्चानुपूर्व्या मालोचितं, पूर्व लघुपञ्चका बालोचितं, पश्चात् लघुमासादिकमालोचितमिति द्वितीयो भङ्गः २ ।
तृतीयभङ्गमाह - पच्छा परिसेवियं पुत्रं आलोइथं' पश्चात्प्रतिसेवितं पूर्वमालोचितम् । पश्चात् पश्चानुपूर्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्व गुरुमासादिकं प्रतिसेवितं पश्चापञ्चकादीति आलोचनासमये आनुपूर्व्या आलोचितम् पूर्वं लघु पश्चकाचालोचितं पश्चात् गुरुमासादीत्यर्थः इति तृतीयो भङ्गः ३ ।
अथ तुमङ्गमाह – 'पच्छा पडिसेवियं पच्छा आलोइयं पश्चात्प्रतिसेवितं पा दालोचितं पचानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितं यथाकथञ्चन प्रतिसेवित