________________
माध्यम् उ० १ सू० १७
परिहारस्थान सेविनः प्रायश्विताशेषणविधिः १९
न करोति पापम्” इति न्यायात् क्षुषाऽपि दोषोत्पत्तौ कारणं जायते ७ । रागद्वेषौ ८ । भयं मनुष्यदेवतिर्यगूजन्यम् ९ । परनिमित्तसंजातम् - परोऽन्यो निमित्तं यत्र तत् परनिमित्तं तेन संजातं समुत्पन्नं, यं निमित्तीकृत्य पापं सेवते तत् १० । एतत् पूर्वोकं कारणजातं कारणसमूहः कारणदशकमित्यर्थः दोषोत्पादे - दोषोत्पत्तौ ज्ञातव्यम् ॥ १-२ ॥ एतानि दश कारणानि दोषोत्पत्तौ संभववीति भावः ।। सू० १६ ॥
सूत्रम् - जे भिक्खु चाउम्मासियं वा साइरेगचाउम्मा सियं वा, पंचमासिथं वा, साइरेगपंचमासियं वा, एएस परिहारद्वाणाणं अन्नयरं परिशरहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आकोषमाणस्स ठवणिज्जं ठावइत्ता करणिज्जं घेयावडियं, ठाविवि पद्धिसेविता सेवि कसिणे तत्येव आरुहियच्वे सिया, पुध्वं पडिसेवियं पुत्रं आलोइयं १, पु पडिसेवियं पच्छा आलोइयं २, पच्छा पडिसेवियं पुन्वं आलोइयं ३, पच्छा पडिसेवियं पच्छा आलोइयं ४ | अपलिउंचिए अपलिउंचियं १, अपलिउचिप पछिउंचियं २, पलिउंचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४ । अपलिउंचिए अपलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे पयाए पचणार पट्टविए निव्विसमाणे पडि सेवर सेवि कसिणे तत्थेव आरुहियव्वे सिया || सू० १७ ॥
,
छाया यो भिक्षुधातुर्मासिकं वा, सातिरेकचातुर्मासिकं घा, पाञ्च मासिक पा सातिरेकान्चमासिकं घा पसेषां परिहारस्थानानाम् अन्यतरत् परिद्वारस्थानं प्रतिसेय बालोचयेत्, मप्रतिकुडच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्त्यम्, स्थापिवेऽपि प्रतिसेव्य सोऽपि कृत्स्नं तत्रैवारोइथिव्यं स्यात् पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पादालोचितम् २, पबात् प्रतिसेषितं पूर्वमालावितम् ३, पश्चात् प्रतिसेवितं पश्वादालोचितम् । अप्रतिकुचिते अप्रतिकृञ्चितम् १, अतिकुते प्रतिकुचितम् २, प्रतिकुचिते अप्रतिकुचितम् , प्रतिकुंचिते प्रतिकुञ्चितम् ॥ १ अप्रतिकुरुते प्रतिकुचितम् आलोचयतः सर्वमेतत् स्वकृतं संहस्य यः पतया प्रस्थापनया प्रस्थापितः निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैवारोहयितभ्यं स्यात् ।। सू० १७ ॥
भाष्यम् -'जे भिक्खु इति ! जे भिक्खू' यः कश्चिद् भिक्षुः 'चाउम्मासियं वा' चातुर्मासिकं वा परिहारस्थानम् । 'साइरेगचाउम्मासियं वा' सातिरेकचातुर्मासिकं वा, पञ्चदिनाबधिक चातुर्मासिकं परिहारस्थानम्, 'पंचमासियं चा' पाश्वमासिकं वा 'साइरेगपंचमासेयं वा' सातिरेकपाञ्चमासिकं वा 'एएस' एतेषां पाचमासिकान्तानाम् 'परिहारद्वाणाणं' परिहारस्थानानाम् 'अन्नयरं' अन्यतरत् एतेषु यत्किमपि एकम् परिहारद्वाणं पडिसेविता' परिहारस्थानं प्रायश्चितस्थानं प्रतिसेव्य 'आलोएज्जा' भालोचयेत् मालोचनां कुर्यात्, तत्र 'अपलिउंचिय आलोप्रमाणस्स' मप्रतिकुष्य मायामकृत्वा निष्कपटभावेन मोचयतः 'ठवणिज्जं ठावइचा'
-
,