________________
माध्यम् २० २१
पारिहारिकाऽपारिहारिकानामेकत्रषासषिधिः ॥ एकत अभिनिषा वा अमिनधिकी धा घेतयितुम, स्थविराम खलु तान् वितरेयुः एवं खलु तेषां कल्पते पकतः अभिनिषद्या या अभिनेधिी चा चेतयितुम् , स्थविराः खलु तेषां नो पितरेयुः पथ खलु तेषां नो कल्पते एकतः अभिनिषद्यां या अभिनेपेधिकी वा घेतयितुम् , या स्खलु स्थविरैरवितीणोऽभिनिपद्यां अभिनषेधिकी वा घेतयते तस्य स्वान्तरात् छेको मा परिहारो पा ९० २१ ॥
भाष्यम्-'बहवो' इति 'वहवो परिहारिया' बहवोऽनके पारिहारिका वा, परिहारः तपोविशेषः, तेन तपोविशेषेण चरन्ति ये ते पारिहारिकाः. 'वहवे अपरिहारिया वा बहवोऽनेके अपरिहारिका पारिहारिकव्यतिरिक्तास्ते 'इच्छेज्जा' परस्परमिन्द्रयुः इच्छां कुर्युः । फिमिच्छेयुस्तत्राइ- 'एगयो' एकतः एकस्थाने तत्रैव यसतो वसत्यन्तरे दा 'अभिनिसेनं वा' अभिनिषद्याम् अभि-रात्रिमभिन्याय स्वाध्यानिमित्तमागताः सन्तो निषीदन्ति तिष्ठन्ति यस्यां सा नामभिनिषधां वसत्तिमित्यर्थः, 'अभिनिसीहियं वा' अभिने ऐधिकी वा, निषेधः स्वाध्यायन्यतिरेकेण सफलयापारप्रतिषेधः, तेन निपेधेन निवना नैपेधिकी केवलस्वाध्यायस्थानम् "मुत्तत्थं निसीहिया" इति वचनात् अत्र नैपेधिकी सूत्रार्थप्रायोग्या ज्ञातव्या, न तु कालकारणप्रायोग्या, अभि-आभिमुस्येन सूत्रार्थप्रायोग्यतया नैषेधिकी अभिनषेधिकी तामभिनेपेधिकी वा ।
__ अयमर्थः- तत्र दिवसे स्वाध्याय प्रवचनं कृत्वा रात्री वसतिमेव साधवः प्राप्नुवति सा अभिनैपेधिकी, अभिनधिक्यामेव स्वाध्यायं कुचा रजनीमुषित्वा प्रातः काले वसत्तिमुपागन्ति सा अभिनिषद्या, ताममिनिषद्याम्, अभिनषेधिकी स्वाध्यायस्थानविशेष वा 'चेइचए' चेतयितुं कर्तुम्, यदि अनेके पारिहारिका अपरिहारिकाश्च एकस्मिन् स्थाने अभिनिषथाम् अभिनधिको वा कत्तु वस्तुमिन्छेयुः तदा ‘णो णं कप्पइ धेरै अगापुच्छित्ता एगयओ अभिनिसेज्ज का अभिनिसीहियं वा चइत्तए' नो खलु कल्पते स्थविराननापृच्छय गफतः एकस्थाने ममिनिषद्यां वा अभिनषेधिकी वा चेतयितुं कर्त्तम् । तत्र नो नैव कथमपि एतेषां पारिहास्किाणामपरिहारिकाणां च फल्पते स्थविरान् आचार्यप्रभृतीन् मनापृच्छय तेपामाचार्यादीना. माज्ञामन्तरेण एकस्थाने स्ववसतौ ३ मिनिषद्याम् अभिनषेधिकी वा कतै नो कल्पते इति भावः । साधूनामुच्छ्वासनिःस्वासनिमेपादियतिरकेण शेषाणां समस्तानामपि व्यापाराणां गुरुपृष्ठाधीनत्वात् । तदेवं प्रतिषेधावयवं निरूप्य विनि निरूपयितुमाह- कप्पइ ण्डं मेरे आपुच्छिता ते पगयो अभिनिसज्ज वा अभिनिसीहियं वा इत्तए, कल्पते खलु स्थविरानापृष्ठ्य तेषाम् एकतः अभिनिषद्या वा अभिनषेधिको वा चेतयितुम् आचार्याच्या तेषामकस्थानेऽभिनिषद्यादि कर्न कल्पते इति । अथ यदि स्थविरा आपृष्टाः सन्त माज्ञां वितोयुः तदा किं कुर्युः । इत्याशङ्कायामाह-'पेरा य पई से वियरिग्जा एवं गई कप्पड़ अभिनिसेज्ज वा अभिनिसीहियं वा चेइ