________________
३२
म्यषाहारसने नए' स्थविराश्च खल्ल तेषां बितरेयुः माज्ञां दधुः, पूर्व तदा स्खलु कल्पते तेषां अभिनिषधां वा अभिनषेधिकी वा चेतयितुं कर्तुम् , स्थविराणामाज्ञया तैः सह वस्तुं कल्पते इति भावः । यदि 'थेरा य पह' स्थविराः खल् 'नो वियरेज्जा' नो वितरेयुः नैवाऽनुज्ञां कुर्युः 'एवं ई णो कप्पइ' एवमुक्तेन प्रकारण अनुज्ञामन्तरेण खल नो नैव कल्पते नेपाम् 'एगयो' एकतः एकस्थाने 'अभिनिसेनं चा' ममिनिषद्यां वा 'अभिनिसीहियं वा' अभिनेपेक्षिी वा 'इत्तए' चेतयितुं कर्नुमित्यर्थः 'जो ई, थेरेहि अविणे' यः कश्चित् खल्छ अपारिहारिकः स्थविरैराचार्यादिभिः अवि तीर्णः अननुज्ञातः सन् पारिहारिकः सह एकस्थाने 'अभिनिसेज्जं वा' अभिनिषद्यां वा 'अभिनिसीहियं वा' अभिनेपेधिकी वा 'चेतई' चेतयति करोति 'से' तस्य अपारिहारिकस्य 'संतरा छेए वा परिहारे वा' स्वान्तगत् स्वकृतमन्तरं स्वान्तरं तस्मात् यावदागत्य स न मिलति, याबद्रा स्वाध्यायभूमेनॊतिष्ठति तावत् यद् व्यवधानं तद् अन्तरं, तस्मात् स्वतादन्तरात् छेदो वा पञ्चदिवसात्मकः, परिहारो वा परिहारतपो वा मासलघुकादि प्रायश्चित्तमापयते इति सूत्रार्थः ।। सू० २१ ॥
नवस्य प्रकृतसूत्रस्याऽनन्तरपूर्वमुत्रेण सह का सम्बन्धः इति चेत् अत्रोभ्यते-अत्र पूर्वपूर्वसूत्रेषु परिहारः कथितः, न च कुत्रापि मध्ये परिहारप्रकरण परित्यक्तम् , ततः प्रकृलः परिहारः, परिहारनाम सपोविशेषः, स च क्रियाविशेषरूप एव, क्रिया च करिमन्तरेणाऽनुपपन्नेति परिहारकियाकरणाऽनुरोधात् अत्र पनिहारी परिहारक्रियायाः कर्ताऽभिधीयते, अयमेव पूर्वपूर्वसूत्रः सह प्रकृतसूत्रस्य संबन्ध इति । अथवा अनन्तरपूर्वसूत्रे इदमुक्तं यत् स्थविरैरनुज्ञातानामभिनिषद्यामभिनषेधिकी वा यदि गच्छति ततः प्राप्नोति परिहारमिति । अत्र प्रकृतसूत्रे तु स एव परिहारसामुपगत इनि प्रतिपाद्यते । अथवा अनन्तरसूत्रेऽभिनिपद्यादिगमनं कथितं, स प्रत्यासन्नक्षेत्रनिमैमः, इदं तु प्रकृतसूत्रं दूर निर्गमनं कथयति, इत्यनेन सम्बन्धेनायातस्य प्रकृतसूत्रम्य व्याख्यान प्रस्तूयते ----'परिहारकप्पटिए' इत्यादि ।
सूत्रम् परिहारकप्पट्टिए भिक्षु वहिया थेराणं वेगावडियाए गच्छेज्जा, थेरा य से सरेज्जा कप्पइ से एगराइयाए पडिमाए जणं जणं दिस अण्णे साहम्मिया विहरति तणतं दिसं उवलितप, नो से कप्पइ नस्थ विहारवत्तियं वत्यप, कप्पड़ से तत्थ कारणवत्तिय बत्थए, तसि च णं कारगंसि नियिसि परो वएज्जा बसाहि अज्जो एगरायं वा दुरायं वा, एवं स कप्पइ एगरायं वा दुरायं वा पत्थए, नो से कप्पद परं एगरायाभो वा दुरायाओ वा वत्थए, जे तत्य परं एगरायाओ वा दुरायाओ चा वसइ से संतरा छेए वा परिहारे वा ॥ सू० २२ ॥
छाया-परिहारकरूपस्थितो भिक्षः पहिः स्थविराणां घेयाश्त्याय गच्छन् स्थविराश्च स्मरेयुः कल्पसे तस्य पकरात्रिक्या प्रतिमया यां खलु यां खलु दिशम् अन्ये सामिका