________________
mmmmmmmmmmmmmmmmm
m
मास्यम् उ० १ ०२२-२३ परिवारकल्पस्थितस्य प्रामाम्तरगमनविधिः ॥ विहरन्ति तां तांबलु विशमुपलातुम, न तस्य कल्पते तत्र विहारप्रत्यापिकंपस्तुम्, कस्पते तस्य कारणपस्ययिक वस्तुम, तस्मिश्च खलु कारणे निष्ठिते परो षदेत् वस सलु आर्य एकरात्रं षा द्विरात्रं वा, एवं तस्य कल्पते पकरात्रं वा विरात्रं घा वस्तुम् , नो तस्य कल्पते परमेकरात्रामा द्विरात्राद्वा बस्तुम् , यदि तत्र परमेकरात्राद्वा द्विरात्राद्वा वसति तस्य सास्तरात् छेको वा परिहारो पा ॥ सू० २२ ।।
भाष्यम्-'परिहारकप्पहिए' परिहारकपस्थितः । तत्र-परिहारस्य कल्पः सामाचारी इति परिहारकल्पः, तस्मिन् परिहारकल्पे स्थित इति परिहारफलपस्थितः परिहारतपसि वर्तमान इत्यर्थः 'मिक्ख' भिक्षुः 'बहिया' अहिरन्यत्र नगरादौ 'थेराणं' स्थविराणाम् अन्यप्रामादौ स्थितानामाचार्यादीनाम् 'वेयावडियाए' वैयावृत्याय ग्लानत्वादिकारणे वैयावृस्यकरणाय 'गच्छेज्जा' गच्छेत् 'पेरा य से सरेना' स्थविराञ्च तस्य स्मरेयुः परिहारतपः स्मृतिपथमानयेयुः यथा-एष परिहारकल्पस्थितो वर्त्तते, स्मरद्भिस्तैः स परिहारी वकन्यो यावत् प्रत्यागच्छसि तावन्निक्षिग्यतां परिहारतप इति । तत्र यदि परिहारिके सामर्थ्यमस्ति सतः परिहारतपः प्रपन्नो गछति । अथवा नास्ति चेत् सामध्य ततः परिहारतपो निक्षिपत्ति । परिहारतपो निक्षिप्य च 'कप्पड़ से' तस्य कल्पते 'एगराइयाए पडिमाए' एकरात्रिक्या प्रतिमया, अन्न प्रतिमाशब्दोऽमिग्रहवाची, सतश्च पकरात्रिकेणाऽभिग्रहेणेत्यर्थः, अर्थात्-यत्रापान्तराले वसामि तत्र गोकुलादौ प्रचुरगोरसादिभोग्यवस्तुलामेऽपि प्रतिबन्धमकुर्वता कारणं विना मया एकरात्रमेव वस्तव्यं नाधिकं वस्तष्यमित्याकारेणाऽभिग्रहेण एकरात्रिक वासरूपमभिप्रहं कृत्वेत्यर्थः 'जण जणं दिसं यां यां स्वन्टु दिशं 'ज' इन्यत्र द्वितीया विभक्तिः सप्तम्यर्थे ज्ञातव्या तेन यस्यां यस्यां खलु दिशि दिशायामित्यर्थः, अश्वा यां यां खल दिशमाश्रित्य 'अन्ने साहम्मिया' अन्ये साधर्मिकाः लिङ्गसाधर्मिकाः प्रवचनसार्मिका वा संविग्नसंभोगिकादयो वक्ष्यमाणाः 'विहरति' विहरन्ति तिष्ठन्ति 'तणं से णं दिसं उछितए' तां तां वल दिशम् उपलातुं ग्रहीतुम् आश्रयितुमित्यर्थः । 'नो से कप्पई' नो नैव 'से' तस्य परिहारकम्पस्थितस्य निक्षिप्तपरिहारतपसो वा आहारादिलो मेन कल्पसे 'तत्थ' तत्र प्रामादौ 'बिहारबत्तिय पत्थए' विहारप्रत्यायिकम् अवस्थाननिमिच तत्र वस्तुं न कल्पने इति, किन्तु 'कप्पई से तत्थ कल्पते तस्यानन्तरोदितस्य भिक्षोः यत्र भिक्षां कृतवान् उषितवान् वा तन्त्र-कारणपत्तियं वत्थए' कारणप्रत्ययिक वक्ष्यमाणमूत्रार्थप्रतिमछादानवैयाकृत्यादिकारणनिमित्तं वस्तुं वासं कर्तुं कल्पते इति । अथ च 'तंसि च णं कारणंसि निद्रियसि तस्मिश्च खलु कारणे निष्ठितेयत् कारणविशेषमासाथ प्रामान्तर स्थानान्तरं वा उषितः तस्मिन् कारणविशेपे निष्ठिते परिसमाप्ते सति यदि 'परो वएज्जा' परः-तत्स्थानाधिष्ठित आईदिर्वदेत् आग्रहं कुर्यात् यथा 'साहि यज्जो' हे आर्य ! वसाऽत्र मदीयस्थाने 'एगरायं वा दुरायं वा' एकरात्रं का द्विरानं वा, हे आर्य ! दूरादागतोऽसि महत्कार्य संपादितवान् , अत्तोऽत्र एकरात्रं वा द्विरानं वा वस, दूरादागतो.
भ्य. ५