________________
म्यवहारको ऽसि विहारजनिसखेदमपनीय सुखेन तिष्ट | "एवं से कप्पइ पगरायं वा दुरायं वा वत्यए' एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम, एवमुक्तप्रकारके नामान्तराधिष्ठितस्थविराधामहे सति से' तत्य परिहारकरूपस्थितस्य तत्र स्थानान्तरादौ परिसमाप्तकार्यस्यापि एकरात्रं वा द्विराजा बाहुपारंप का से, किन्तु 'नो से कापड एगरायाओ वा दुरायाओ वा पर वत्थए' नो तस्य कल्पते एकरानाहा द्विरात्राद्वा परं वस्तुम्, ततः परं पुनः स्थविरायामहे स्वेच्छया वा निष्कारणम् एकरात्रात् द्विरात्राद्वा परमधिकं वासं कत्तु परिहारकल्पस्थितस्य न कल्पते इत्यर्थः । यो निष्कारणमधिकं वसति तत्राह-'जे तत्व एगरायाओ वा दुरायाभो वा परं वसई' यस्ता एकरात्राद्वा द्विरात्राद्वा परमधिकं कालं त्रिरात्रं चतुरात्रादिक वा निष्कारणं वसति 'से' तस्य 'संतरा छए वा परिहारे वा सान्तरात् छेदो वा परिहारो वा, यः परिहारकल्पस्थितः पुनस्तत्रैकरावात् द्विरात्राद्वा परमधिकं वसति तस्य भिक्षोः सान्तरात् स्वकृतादन्तरादपान्तगले निष्कारणवासरूपकारणात् यावत्कालं निष्कारणमेद्विराबादधिकमुषितः तावत्कालिकः छेदो वा परिहारो वा छेदनामकं वा परिहारनामकं वा प्रायश्चित्तं यथायोगं गुरुर्दयादिति ॥ सू० २२ ।।
सूत्रम्-- परिहारकप्पहिए भिक्खू बहिया घराणं वेयावडियाए गच्छेज्जा, घेरा य से नो सरेमा कम्पइ से निविसमाणस्स एगराइयाए पडिमाए जं जं णं दिसं अन्ने साहम्मिया विहरति तं गं ते णं दिसं उवलित्तए, नो से कप्पइ तत्य विद्यारवत्तियं वत्यए, कप्पई से तस्थ कारणचत्तियं वस्थप, तंसि च गं कारणंसि निट्टियंसि परो वएज्जा वसाहि अज्जो ! एगरायं वा दुरायं वा, एवं से कप्पड़ एगरायं वा दुरायं वा वत्थर, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्यप, जं तस्य परं एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे वा ॥ सू० २३ ।। _छाया--परिहारकरूपस्थितो भिक्षुर्षदि स्थविराणां धेयावृत्याय गच्छेत्, स्थविराश्च नो स्मरेयुः कल्पते तस्य निविंशमानस्य पफरात्रिश्या प्रतिमया यां खल्लु यां खलु विशमन्ये साधमिका घिहरन्ति तो खलु तां खलु विशमुपलातु, मोतस्य कल्पते तत्र विदरप्राययिक, वस्तुम्, कल्पते तस्य तत्र कारणप्रत्यत्र वस्तुं, तस्मिश्च कारणे निष्ठिते परो वदेत् धस आर्य! पकरात्र वा द्विरानं था, पवं सस्य कल्पते पकरात्रं वा द्विरात्रं वा वस्तुं, नो तस्य कल्पते परमेकरात्राद्वा द्विराधावा घस्तु, यत् तब परमेकरात्रावा द्विरात्राबा घसति तस्य सान्तरात् छेदो वा परिहारो था ॥ सू० २३ ॥
भाष्यम्-'परिहारकप्पहिए' इति । 'परिहारकप्पटिए' परिहारकल्पस्थितः परिहारतपसि वक्तमानः 'भिक्खू भिक्षुः 'बहिया' बहिरन्यत्र नगरादौ प्रामान्तरे वा । 'थेराण' स्थविराणामाचार्यादीनाम्, 'वेयावडियाए' वैयावृत्त्याय, तत्र वैयावृत्यं गुरोरन्यस्य वा स्थविरस्य सेवा, तकरणाय गच्छेज्जा' गच्छेत्'राय' स्थविराश्च 'से' तस्य परिहारकल्पस्थितस्य तपः 'नोसरेज्जा' नो स्मरेयुः कार्यबाहुल्येन अयं परिहारतपोधारक इति न स्मरणं कुर्युः, असौ भपि गमनसंभ्रमेण निवेदनं विस्मरेत् यथा परिहारतपो