________________
भाष्यम् ३० पू०२४
परिहारकल्पस्थितस्य प्रामान्तरगमनविधिः ३५ नि क्षेपणीयमिति, तत्र यदि आचार्याः स्मरेयुः भिक्षुर्वा स्मारयति तदा तत्तपो निक्षिप्य गच्छति, याद योरपि विस्मृतं भवेत् तदा 'कप्पइ से निधिसमाणस्स' कल्पते तस्य निर्विशमानस्य तपो वहमानस्यैव 'एगराइयाए पडिमाए' एकरात्रिक्या प्रतिमया एकरात्रिकामिग्रहेण शेष सबै पूर्वसूत्रवदेव व्याख्येम् ।। सू० २३ ।।
सूत्रा-परिहारकापटिप भिवन बहिया राणं वेयावडियाए गच्छेग्जा, घेरा य से सरेना वा नो सरेज्जा वा कप्पइ से निविसमाणस्स एगराइयाए पडिमाए जं णं जंणं दिसं अन्ने साहम्मिया विरंति, तणतण दिस उवलित्तए, नो से कप्पइ तत्य विहारबत्तियं वत्थए, पप्पद से तत्थ कारणवत्तिय कथए, तंसि चणं कारणंसि निद्वियंसि परोवएज्जा बसाहि अज्जो एगरायं वा दुरायं वा, एवं से कप्पइ एगरायं वा दुरायं वा वस्थए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए, जं तत्य परं एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे वा ॥ २० २४॥
छाया-परिवारकल्पस्थितो भिक्षुबहिः स्थविराणां वैयावृत्याय गच्छेत् स्थविराश्च स्मरेयुर्वा नो स्मरेयुर्षा कश्पते तस्थ निर्विशमामस्थ एकरात्रिपया प्रतिमया यां खलु यां खलु विशमन्ये साधर्मि का विहरन्ति तां खलु तो खलु विशमुपलातुम् , नो तस्य कल्पते तत्र विद्यारपत्ययिकं वस्तुम्, कल्पते तस्य तत्र कारणप्रत्याथिकं वस्तुम, तस्मिथ खलु कारणे निष्टिते परो वदेत् यस आर्य ! पकरा वा विरात्रं घा, पर्व तस्य कल्पते पकराधा द्विराचं वा वस्तुम्, नो तस्य कल्पते परमेकराधावा द्विरात्राद्वा वस्तुम्, यवतत्र परमेकरावाद्वा द्विरात्राहा वसति तस्य स्वान्सरात् छेदो वा परिहारो वा ॥२०२४ ॥
भाष्यम् -- 'परिहारकप्पडिए भिक्ख्' इति । 'परिहारकप्पढिए भिक्ख्' परिहारक स्थितो भिक्षुः 'बहिया' बाहेर्वा नगरादौ 'पेराण' स्थविराणामाचार्यादीनां 'वेयावडियाए' वैयावृत्याय 'गच्छेज्जा' गच्छेत् 'थेरा य' स्थविराश्च से सरेज्जा चा नो सरेना वा' तस्य पारिहारिकस्य तपः स्मरेसुर्वा कार्ययाक्षेपान्नो स्मरेयुवा यथा एषः परिहारतपोवाइक इति स्मरणं कुर्युः नो वा कुर्युः तदा कल्पते तस्य निर्विशमानस्य तपो वहतः सतः, इत्यादि सर्व पूर्ववदेव व्याख्येयम् । अत्रायं मावः-प्रथमस्त्रे वइन कथितं तत्तप आचार्यों देशतो बाइयेदपि सर्वतो वा वाइयेदपि १ । द्वितीयसूत्रे स्थापन भविष्यकालार्थ तदपि देशतः सर्वतो वा स्थापयेदपि २ । तृतीयसूत्रे-त्यागः, तदपि देशतः सर्वतो वा त्याजयेदप्याचार्य इति ३ । तत्र देशतो वहनादि कथं स्यात्तत्राह-परिहारतपः प्रायः सर्व व्यद स्तोकमेवावशिष्टम् , अत्रान्तरे बहिर्गमनप्रयोजनमुपस्थित भषेत्तदाऽऽचार्यों बदेत्-मुश्चाधिकृत परिहारतपः यतः साम्प्रतमिदं गमनकार्यमुपस्थितम् । तत्र यदि स समर्थो भवेत्तदा माह-न क्षिपामि