________________
१६
व्यवहारस
भदन्त । यदेतद्देशतोऽवशिष्टं तपो मार्ग एव सम्पूर्ण करिष्यामीति सोऽवशिष्टं देशतः तमो वहमान एवं गच्छति । अथासमर्थ चेत्तदाऽऽह-गमिष्यामि त्यवश्यमेवेति विचिन्तयन् तं तपोदेश निक्षिप्य गच्छति । अथवा तस्य यदवशिष्टं स्तोफमव्यूद तिष्ठति तत्तस्य महत्कार्यार्थ प्रस्थितस्याचार्याः कार्यस्य महस्वमाश्रित्य प्रसादबुद्धयाऽवशिष्टं तत्तपो समस्तमपि मोचयन्ति यथा महति वैयावृत्यादिप्रयोजने त्वं प्रस्थानं करोषोति मोचितं प्रसादतस्तव शेषमेतत्तप इति । एवं देशतो वहननिक्षेपण-त्यागाः प्रदर्शिता इति । अथ सवंतस्तै प्रदश्यन्ते-कस्यापि साधोः परिहारसपो दत्तं बोढुमपि स प्रवृत्तः, अत्रान्तरे च वैयावृत्याद्यर्थ गमनप्रयोजनमुपस्थितं तदाऽऽचार्या मुक्तेहे देवानुप्रिय ! समुत्पन्नमिदमावश्यकं गमननयोजनमतो निक्षिप परिहारतप इति । यदि स साधुः समर्थस्तदा पाइ-भदन्त ! गच्छन्नपि समर्थोऽहं ततपो वोदुम् , मार्गस्य दूरत्वाच्च मार्ग एव तत्तपः समस्त पूर्ण करिष्यामि, तयांहि-सर्व नवन्यं परिहारतपो मासिकं भवति तदापनोऽसौ, गन्तव्य चानन्दपुरात् मधुरायां ततस्तसपो मार्ग एव समातिमुपयातीति स तपो वहमान एवं गच्छति । यदि सोऽसमर्थः तदा तत्तपो निक्षिपति । अथवा महत्प्रयोजनमुपस्थित गरीबांचाध्या, पतस्य प्रयोजनस्यायमेव कर्ता गुणगरीयस्त्वात् ततः सम्यक् प्रवचनभक्तोऽयं दुष्करदुष्करकारी किन्तु सामयविहीन इति विचिस्याचार्याः सर्वमपि तस्य तत्तपः प्रसादतो मोचयन्त्यपि । एवं सर्वतो वइननिक्षेपणत्यागा वेदितव्या इति । एवमेव ततः प्रतिनिवत्ति तस्य देशतः सर्वतो वा वह्नत्यागौ वेदितव्यो, तथाहि-यदि गच्छत्ता देशो निक्षिप्तस्ततः स सपसो देश: प्रसिनिवर्तितेन क्रियते । अब समस्तं निक्षिप्तं तदा तासर्वमपि प्रतिनिवर्तितेन क्रियते । अथवा अहो दुष्करमिदं चतुर्विघसंघजिनप्रवचनप्रमावनासम्बन्धिकार्यमनेन संपादितमिति परितुश आचार्या निक्षित तत्तपसो देश वा सर्व वा मोचयन्ति । एवं प्रतिनिवर्तितस्य देशतः सर्वतो वहनत्यागौ भवत इति । अत्राऽऽशङ्का आयते यत् प्राचार्यादिप्रसादतो देशस्य सर्वस्य वा त्यागः कृतः किन्तु न खल्ल प्रसादतः पापनिवृत्तिः समुपजायते ! इत्यत्राइ- यथा मनुद्घातिके परिहास्तपःप्राप्ती वैयावृत्त्यकराणां तस्य त्यागो भवति 'अणुग्पादयं उम्ाइयं किन्नई इति वचनात् संपादिवैयावृत्ये प्रवृत्तानामुद्घातिकमेव परिहारतपो भवति नतु अनुदातिक वैयावृत्त्यस्य परमनिर्जराहेनुकत्वादिति ।। सू० २४ ॥
अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्ध इति चेदत्रोच्यते--पूर्व सूत्रे पारिहारिकस्य वैयावृ. स्यादिनिमित्तनिर्गमनाधिकारः प्रोक्ता, इहापि निर्गमनमेव कथयिष्यते | अथवा पूर्वसूत्रे तपसोअधिकारोऽनुवर्तते, अत्रापि सूत्रे स एवं तपसोऽधिकारो वर्णयिष्यते । अनेन सम्बन्धेनाऽऽयाप्तमिदं सूत्रमाह 'जे भिक्खू' इत्यादि ।