________________
माम्पम् उ० १ सू० २५-२७ __पकाकिविद्वारिणः पुनर्गच्छागमनविधिः ३७
सूत्रम् - जे भिक्खू य गणाओ अबकम्म एगल्लविहारपडिम उवसंपज्जिना धं विहरेज्जा, से य इच्छेज्जा दोच्चंपि तमेव गण उपसंपज्जिना णं बिहरित्तए अस्थिया इत्य सेसे पुणो आलोएज्जा पुणो पडिकमज्जा पुणो छेयपरिहारस्स उवटाएज्जा ।। सू० २५॥
छाया-यो मिश्च मणावयक्रम्य पाकिविहारप्रतिमामुपसंपच खलु विहरेत् सदेच्छेत् द्वितीयमपि तमेवगणमुपर्सपथ खलु घिहत्तुम् अस्ति चाध शेष पुनरालासयेत् पुनः प्रतिकामये पुनश्छेद परिहारस्य उपस्थापयेत् ॥१.२५ ॥
भाष्यम्-"जे भिक्खू" इति 'जे भिक्खू' यः कश्चिद् भिक्षुः जघन्यतो दशपूर्वधरः उत्कृष्टत चतुर्दशपूर्वधारी,तथा श्रद्धा १, सत्यं २, मेधा ३, बहुश्रुतत्त्वम् ४, शक्तिमत्वम् ५, अल्पाधिकरणत्वम् ६, तिमत्वम् ७, वाबसम्पन्नपं ८ चेति, इत्येताबदष्टगुणधारको मुनिर्वा 'गणामओ अवक्कम्म गणात् स्वकीयाच्ात् भवक्रम्य विनिर्गत्य पृथग्भूत्वा 'एगल्ल. विहारपडिम' एकाकिविहारप्रतिमाम एका किविहारयोग्यां एकाकि भूत्वा विहरणरूप मभिमहविशेषम् 'उवसंपज्जित्ता गं' उपस पद्य स्वीकृत्य 'विहरेज्जा' विहरेत् 'से यस काशिविहारी 'इछेना स्वकीयं गग स्मरन् इच्छेत् , किमिच्छेदित्याह-'दोच्चपि तमेव गणं उत्रसंपज्जिताणं विरहिसए' द्वितीयमपि वारम् एकवारं पूर्व प्रवग्यासित्तिकाले आश्रितवान् इदानी तु द्वितीय वारम् अत एव कथितं द्वितीयमपि वारं तमेव आत्मीयं पूर्वयक्तं गणमेव उपसंघध स्वीकृत्य पुनर्दिहतम् तदा कि कुर्यात् पूर्वग छस्थित आचार्यादिः ! तत्राह-अस्थि या इत्य सेसे' अस्ति चात्र तस्मिन् मुनौ शेषम् भवशिष्टं चारित्रं भवेत् तदा 'पुणो आलोएज्जा' पुनराछोक्येत आचायदिः पुनस्तमेकाकिविहारप्रतिमाजातमतीचारमालोच येत् पापस्यालोचना कारयेत्, तस्य स्वकीय पापं प्रकटं कारयेदित्यर्थः । बालोचनानन्सरं 'पुणो पडिकमेज्मा' पुनः प्रतिकामयेत् पुनः पुनरकरणतया तस्मात् स्थानात् प्रत्यावर्तयेत् पुनरपि किमित्याह-'पुणो ययरिहारस्त उवाएज्जा' पुन छेदपरिहारस्योपस्थापयेत्, छेदश्च परिहार चेति समाहारद्वन्द छेदपरिहारं तस्य, तत्र छेदस्य दीक्षाछेदं कृत्वा तस्य परिहारस्य परिहारतपसो वा यथायोग्यं करणाय पुनरूपस्थापयेत् दीक्षाछेदं परिहारतपो वा आरोश्येदितिभावः । पूर्व यदुकम्–'अस्थि या इत्य ससे' इति किचिदवशिष्टे चारित्रभागेऽयं विधिरुक्तः, यदि सर्वमपि चारित्रं नष्टं तं नावशिष्ट किश्चित्तदा
पर्याय छित्त्वा पुनर्नुतने चारित्रे तमुपस्थापयेदिति निष्कर्ष इति । अत्र कोऽपि शङ्कनेयद्यपि प्रतिमाप्रतिपन्नस्य चारित्रविराधनायाः संभवः, न तु चारित्रं सर्वमपगतं किन्तु शेषमवतियते, व्यवहारनयमतेन देशभलेन सर्वभङ्गाभावात्, ततश्चारित्रस्य शेष सनि 'पुन. रालोचयेत् पुनः प्रतिकाम्येत्' इत्यत्र पुनः शब्दो न द्वितीयवारापेक्षः आलोचनाप्रतिक्रमणयोः पर्वमकरणात् , एकवारं कृतं कार्य द्वितीयवारं क्रियते तत्र पुनःशब्दः सापेक्षः, यथा च लोके वक्ति-'कृतमिदमेकवारमिदानी पुनः क्रियते' इति, अत्र तु प्रथममेवाऽऽलोरना प्रथममे प