________________
व्यवहारसूत्र प्रतिक्रमणं ततः कथमत्र पुनः शब्दोपपत्ति ! अत्रोच्यते-भिक्षुस्वभावस्य अजुवेन स यत्रैव स्थानेऽतिचारप्रसङ्गः समापतितस्तत्रैव स इत्थम् अचिन्तयत् यत् समापतितमतिचारजातं तदत्रैव आलोचयामि प्रतिकमामि पश्चाद् गुरुसमक्षमालोचनां प्रतिक्रमणं च करिष्यामीति । एवं चिन्तयित्वा पूर्वगच्छे आगच्छति ततो घटते एवात्र पुनः शब्दोपादानमिति । अथवा गच्छाद् गतस्य पुनस्तत्रागमनापेक्षया पुनः शब्दोपादानम् तथाहि-'पुणो आरोएज्जा' पुनरिति गत्वा पुनः प्रत्यावर्तितस्य आलोचनां कारयेत् युक्तमेव पुनःशब्दोपादानम् नहि तीर्थकरा एकमक्षरमपि व्यर्थ भापते इति । एवं पुनरपि स्वगच्छे प्रतिनिवृत्तं साधुं गच्छस्था मुनयो न निन्देयुः न गहेरन् यथा -'समाप्तिं नीताऽनेन प्रतिमा, सांप्रत पुनरागतो वर्तते' इत्यादिवाश्यः प्रतिनिवृत्तस्य निन्दा गहीं न कुर्युः, तस्य शुभपरिणामवत्वेन शोभनाभ्यवसायवत्वेन च प्रतिनिवृत्तत्वादिति ॥ सु० २५ ॥
पूर्व भिक्षुसूत्रमुक्त्वा सम्प्रति गणावच्छेदकाऽऽचार्योपाध्याययोः सूत्रद्वयमाह-गणावच्छेयए य' इत्यादि 'आयरिय उवज्झाए' इत्यादि ।
सूत्रम्-गणावच्छेयएय गणाओ अवकम्म एगल्लविहारपडिम उवसंपन्जिता गं विहरंजना, से इच्छेज्जा दोच्चपि तमेव गण उपसंपज्जित्ता वितरित्तए पुणो पालोएज्जा पुणो पडिकमेज्जा पुणो छेयपरिठारस्स उपहावेज्जा ॥ सू० २६ ॥
आयरियअवमाए य गणाओ अवक्फम्म एगल्लविहारपडिमं उनसंपनिजता गं विहरेज्जा से इच्छेज्जा दोच्चपि तमेव गणं उवसंपज्जित्ता णं विहरित्तए पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयपरिहारस्स उवहाएज्जा ।। सू० २७ ।।
छाया-गणावच्छेवकाच गणाधवक्रम्य पकाकिषिहारप्रतिमामुपसपथ बलु विरेत , सहल्छेत् द्वितीयमपि तमेव गणमुपसंपध खलु विहतम् पुनरालोचयेत् पुनः प्रतिकामेत् पुनः छेदपरिहारस्य उपस्थापयेत् ।। सू० २६ ॥
आचार्योपाध्यायश्च गणापक्रम्य पकाकिविहारप्रतिमामुपसंपद्य खलु विद्यरेत् स इच्छेत् द्वितीयमपि तमेघ गणमुपसंपद्य खलु विहतुं पुनरालोधयेत् पुनः प्रतिक्रामेत् पुनः छेवपरिहारस्य उपस्थापयेत् ॥ सू० २७ ॥
भाष्यम्-'गणावच्छेयए य' इति । 'आयरियउवमाए य' इति च । एतत् सूत्रयमपि भिक्षुसूत्रथदेव व्याख्येयं, विशेषः केवलमेतावानेव यत् गणावच्छेदक एकाकिविहारप्रतिमाप्रतिपत्तिकाले गणावच्छेदकत्वं स्वपदं मुक्त्वा प्रतिमां प्रतिपद्यते, प्राचार्योऽन्यं गणधरं स्वपदे स्थापयित्वा प्रतिमा प्रतिपद्यते इति । शेष सर्व सूत्रद्वयं भिक्षुसूत्रवदेव ज्ञातव्यम् । अथवा भिक्षुसूत्रादिदं नानात्वं यत् गणावच्छेदक आचार्यश्च प्रतिमाप्रतिपत्तिकाले पूर्वगृहीतमुपर्षि निक्षिप्यान्यमुपधि प्रायोग्यमुत्पाद्य प्रतिमा प्रतिपद्यते इति, शेषं पूर्ववदेव । सू० २६, २७ ॥