________________
भाग्यम् उ० १ ० २८-३२ पावस्थादिविहारप्राप्तस्यपुनरागमने विधि ३९
सूत्रम -भिक्ख य गणाओ श्रवक्कम्म पासत्यविहारपडिम उपसंपज्जिता गं विहरेज्मा से यहच्छेज्जा दोच्चंपि तमेव गणं उवसंपज्जिसाणं विहरित्तए, अन्यि या इत्य ससे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयम्स वा परिहारम्स वा उपहावेज्जा ।सू० २८॥
छाया-भिक्षुश्य गणावचक्रम्य पावस्थविहारप्रतिमामुपसंपद्य स्खलु विहरेस, सच इरुछेस् द्वितीयमपि तमेव गणमुपसपथ खलु धिहम्, अस्ति चात्र शेष पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य या परिहारस्य या उपस्थापयेत् ॥ सू. २८ ।। __ भाष्यम्-'भिक्खू य' इति । भिक्खू य यः कश्चिद् भिक्षुश्न 'गणाओ अवकम्म गणात् स्वगछात् अपक्रम्य बहिर्निर्गत्य, 'पासत्यविहारपडिम' पास्वविहारप्रतिमा, पार्थस्याय, पा ज्ञानादीनां समीपे नतु ज्ञानादिषु तिष्ठतीति पावस्थः, अथवा मस्य पाशस्थ इतिच्छाया, तत्र पाशाः बन्धहेतुभूता मिथ्यावादयः, तेषु तिष्टतीति पाशस्था चारित्राचारशिथिलस्तस्य प्रतिमा-विषयावस्था, ताम् 'उपसंपज्जित्ता णं' उपसंपध प्रतिपद्य खल्ल 'विहरेज्जा' विहरेत् । 'से य इच्छेज्जा दोचपि समेव गण उपसंपज्जिचाणं विहरित्तए' स च पार्श्वस्थचर्यारतो भूत्वा भूयोऽपि भावपगवृत्त्या इच्छेत् द्वितीयमपि वारं गणं स्वगणं यस्मिन् गणे पूर्वमासीत् तमेव गणं गच्छमुपसंपद्य सम्प्राप्य विहां स्थातुम् इच्छेत् तदा 'अस्थि या इत्थ से से' अस्ति चेदन शेषं चारित्रांशो विद्यमानस्तदा गच्छागतं तं 'पुणो' पुनरागतत्वात् 'आलोएज्जा' तस्याऽपराधजातस्याऽऽलोचनामाचार्यादिः कारयेत् 'पुणो पडिक्कमेज्जा' पुनः प्रतिकामेत् पुनरकरणतया पापात् प्रत्यावर्तयेत् 'पुणो यस्स परिहारस्स वा उबट्ठावएज्जा' ततः पुनः छेदस्य वा परिहारस्य वा उपस्थापयेत् छेदस्य दीक्षाछेदस्य स्वीकाराय परिहारतपसो वा करणाय प्रवर्तयेदिति भावः । यदि तस्य चारित्रं सर्वथा नष्टं भवेत्तदा पुनः पञ्चमहानतेषु उपस्थापयेदिति विवेकः ॥सू० २८॥
इदं सूत्र पार्श्व स्थविषयकम् | एवं यथाछन्दे, कुशीले, अवसन्ने, संसक्के चाऽपि चत्वारि सूत्राणि वक्तव्यानि 'जे भिक्खू अहाछंद० इत्यादि 'जेमिग्वू० संसत्त०' पर्यन्तम् ॥९०२९-३२
सूत्रम्-भिक्खु य गणामो अवक्कम्म जहाछदविहारपडिम उपसंपज्जित्ता गं बिहरेजा से य इच्छेजा दोच्चपि तमेव गणं उपसंपज्जित्ताणं विहरित्तए, अस्थि पा इत्थ सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयास वा परिहारम्स वा उक्द्यावेज्जा ॥ सू० २९ ।।
भिक्खू य गणाओ अवकम्म कुसीलविहारपडिमं उपसंपज्जिता णं विहरेज्ना से य इच्छेज्जा दोरचंपि तमेव गण उपसंपज्जित्ता णं विदरित्तए अस्थि या इत्य सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स वा उपहावेज्जा ॥ सू०३० ॥