________________
भिक्खू य गणाओ अवकम्म ओसन्नविहारपडिमं उपसंपज्जिता विहरेज्जा से य इच्छेज्जा दोस्चपि तमेव गणं उपसंपजिमना गं विधरित्तए अस्थि या इस्थ सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स वा उचहावेज्जा ॥ मू० ३१ ॥ . भिक्खू य नमाओ प्रवकम्म संपत्तविहारपडिमं उघसंपज्जित्ता णं विहरेज्जा से य इच्छेउजा दोच्चपि तमेव गण उत्रसंपग्जिनाणं विहरित्तए अस्थि या इत्थ सेसे पुणो पालोएक्जा पुणो पडिक्कमेज्जा पुणो छेयस्स परिहारम्स वा उबहावेज्जा ॥ सू. ३२ ॥
छाया-भिक्षुश्च गणाधक्रम्य यथाछन्दविहारप्रनिमामुपसंपद्य खलु विहरेत् स व इच्छेत् द्वितीयमपि तमेय गणमुपसंपद्य थलु थिहर्तुम् , अस्ति चात्र शेषं पुनरालोचयेत पुनः प्रतिकामेत् पुनश्छेनस्य था परिवारस्य वा उपस्थापयेत् ॥ सू० २९ ॥
मिथुप्रस गणाधवक्रम्य कुशीलविहारप्रसिमामुपसंपच खलु घिहरेत् स चव्छेत् द्विती. यमपि सभेव गणमुपसंपन्च खलु विडम्, अस्ति चात्र शेष पुनरालोचयेत् पुनः प्रतिकामेत् पुनश्छेदस्थ या परिहारस्य या उपस्थापयेम् ।। सू० ३० ।।
भिक्षुश्च गणादवकम्य अषसन्नविहारप्रतिमामुपसंपद्य खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेव मणमुपसंपद्य खलु विधर्तम् अस्ति चात्र शेषं पुनरालोसयेत् पुनः प्रतिकामैत् पुनश्छेदस्य वा परिहारस्य वा उपास्थापयेत् ॥ २० ३१ ।।
भिक्षुश्च गणावयक्रम्य संसक्तविहारप्रतिमामुपसंपथ खल्लु विहरेत् स खेच्छेत् वितीयमपि तमेव गणमुपर्सपथ विहर्त्तम् अस्ति चात्र शेषं पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपस्थापयेत् ।। सू० ३२ ।।
भाष्यम्-'भिक्खू य गणाओं' इति । एतानि चत्वारि सूत्राणि पार्दविहारप्रतिमासूत्रवदेव व्याख्येयानि नवरं विशेषः केवलमेतावानेव यदत्र यथाछन्दादयश्चस्वारो वाच्याः । 'अहाछंदो' ति यथाछन्दः छन्दोऽभिप्राय इच्छा वा, यथा - स्वाभिप्रायानुसारं स्वेच्छानुसारं वा यथैव स्वस्याभिप्रायः यथैव वा स्वस्येच्छा तथैव यो विचरति स यथाछन्दः मागमनिरपेक्ष वर्तनशील इत्ययः ॥ सू० २९॥
'कुसीले'-त्ति कुशीलः कुत्सितम् आगमनिषिद्धं शीलम् आचारः समितिगुप्यादिरूपो विद्यते यस्य स कुशीलः ।। सू० ३० ।।
'ओसाणे-त्ति अवसन्नः, 'काळे विणए' इत्यादिरूपज्ञानादिसामा चार्यासेवने अव. सीदति दुःखमनुभवति, अथवा सामाचारी वितथाम् असत्यां कुर्वन वर्नते सः साध्वाचारपालने भौदासीन्यवान् साध्वाचारपालननिरपेक्ष इत्यर्थः ॥ सू० ३१ ॥
'संसते ति संसक्तः संसक्त इव संसक्तः पार्थस्थादीनां संविग्नानां वा सांनिध्यमासा वत्तद्रपेण संनिहितदोषगुणः तत्रैव संसको भवति यथा पार्थस्थादिषु मिलितः पार्थस्थसशो