________________
परपापण्डताप्राप्तस्य पुनरागमनविधिः ४१
मवति, संविग्नेषु मिलितश्च संविग्नसदृशो भवति बहुरूपनट इव यथावसरवर्तनशील इति भावः सच संक्लिष्टासंक्लिष्टमेदेन द्विविधः, तत्र-संक्लिष्टसंसक्तस्वरूपमाहगाथा-पंचासवपवशी जो, गारवत्तिगसंजुभो ।
इत्थीगिहिस संबद्धी, संसत्तो संकिलिङ्कगो ॥१॥ छाया-पञ्चाश्रयप्रवृत्तो यो गौरशिकसंयुतः ।
स्त्रीपहिषु संबद्धः संसक्तः संक्लिएकः ॥१॥ यः पञ्चसु माश्रवेषु हिंसादिषु प्रवृत्तः स पञ्चाश्रवप्रवृत्तः-हिंसाघाश्रवेषु प्रवर्तनशीलः, गौरवत्रिकेन ऋद्धिरससातरूपेण संयुतः सहितः, तथा स्त्रीषु स्त्रीरूपेषु गृहिषु पूर्वपश्चासंस्तुतेषु गृहस्थेषु सम्बदः स्त्रौगृहिभिः सह सम्बन्धकारको भवति स संक्लिष्टः संसक्तो ज्ञातव्य इति ॥ १॥
अथाऽसंक्लिष्टसंसक्तस्य स्वरूपं गाथास्येनाइ-- माधा-मासस्य पालयो, अछने होइ सोवि अहछंदो ।
एवं कुसीलमझे, ओसन्ने यावि एमेव ॥१॥ संसत्ते संससो, पियधम्मे होइ सोवि पियधम्मो।
एवं असंकिलिट्ठो, संसत्तो सो मुणेयचो ॥२॥ छाया-पावस्थे पार्श्वस्थो, (भवति), यथाछन्दे भवति सोऽपि यथाछन्दः ।
एवं कुसीलमध्ये, अवसाने चापि पवमेव ॥ १ ॥ संसक्ते संसक्तः प्रियधर्मणि भवति सोऽपि प्रियधर्माः । पवमसंक्लिष्टः संसक्तः स ज्ञातव्यः ॥ २ ॥
मनायोरर्थछायागम्य इति न विवियते इति । अत्रेद विज्ञेयम्-पार्श्वस्थस्य यत्र स्थाने यत् प्रायश्चित्त कथित तस्मिन्नेव स्थाने यथाछन्दस्य प्रायश्चित्तं विवर्षयेत् 'अहाछंदे विवढेज्जा' इति वचनात , कथमेवं क्रियते ? भागमनिरपेक्षवर्तित्वेन कुप्ररूपणाप्रम्पको भवति, कुप्ररूपणाया बहुदोपाचात्तस्य प्रायश्चित्ताधिक्य प्रोक्तम् । अत्राऽयं विवेकः-पावस्थत्वं भिक्षुगणावच्छेदकाचार्योपाध्यायानां सर्वेषामपि संभवति, यथाछन्दवं तु केवलं भिक्षोरेव भवति तत्तः पार्थस्थविषयक सूत्र त्रिमूत्रात्मकं भवति, यथाछन्दसूत्रं तु एकरूपमेवेति ।। मू. २९-३२ ॥
सूत्रम्-भिक्खू य गणाओ अवकम्म परपासंडपटिम उपसंपजिमना पं विरंजा से य इच्छेज्जा दोच्चपि तमेन गण उपसंपज्जित्ता ण विहरित्तए, नत्यि तस्स तप्पत्तिए केइ छेए वा परिहारे वा नन्नत्य पगाए आलोयगाए ॥ सू० ३३।।