________________
મદ્
बृहत्कल्पसूत्रे
चूर्णी -- 'इह खन्छ' इति । इह खलु जिनप्रवचने ग्रामादौ वा वर्तमानस्य निर्मन्यस्य वा निर्मन्या वा रात्रौ वा विकाले सन्ध्याकाले राज्यन्ते वा यदि सपान:- पानकद्रव्यसहितः, सभोजनः भुक्तभोजनद्रव्यसहितः उद्गालः उत् ऊर्ध्वं मुखाभिमुखं गत वातादिप्रकोपेन मुखे समागच्छ - तीति उङ्गालः जलमिश्रितरसभूतपानभोजनद्रव्ययुक्त उद्वारः आगच्छेत्, तथा च यदि कदाचित् सिक्थवर्जितं केवलं किञ्चित पानीयमुङ्गारेण सह मुखे आगच्छेत् कदाचित् केवलं कुरादिसिक्थं वा आगच्छेत् कदाचित् तदुभयं वा आगच्छेत् तदा उग विविध हि की ष्ठापयन् विशोधयन् वस्त्रादिना मुखशुद्धिं कुर्वन् स भिक्षुः नो-नैव मतिकामत तीर्थकराज्ञां नोल्लयति एवं कुर्वन् भिक्षुराराधक एवं नो विराधक इति भावः । किन्तु तं पानभोजनसहितमुद्रगा. लम् उद्गीर्थं तस्य उद्गणं कृत्वा मुखे समाप्येत्यर्थः प्रत्यवगिलन् पुनः कण्ठादध उत्तारयन् स रात्रिभोजनप्रतिसेवनप्राप्तः अक्तरात्रिभोजनोऽपि रात्रिभोजनदोपापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं चतुर्गुरुकरूपं प्रायश्चित्तमिति ॥ सू० १० ॥
पूर्वं श्रमणस्य रात्रौ समागतसपानसभोजनोद्गालस्य प्रायवगिने प्रायश्चितमुक्तम् सम्प्रति समागतस्य प्राणयोगादियुक्ताहारस्य किं कर्तव्यमिति तद्विधिमाह - 'निग्धस्स वा इत्यादि ।
सूत्रम् - निश्वस्स व गावकुलं पिंडवायपडियाए अणुप्पविहस्स अंतो पडिगस पाणाणि वा बीयाणि वा रए वा परियावज्जेज्जा तं च संचार विि fear at विसोतिए वा तं पुत्रवामेव लाइय विसोहिय विसोहिय तो संजयामे वा भुंजेज्ज वा पिवेज्ज वा तं च नो संचाए विचित्त वा विसोहित्तए वा तं नो अप्पा भुंजिज्जा नो अन्नेसिं दावए एगंते बहुफासुर थंडिले पडिले हित्ता पमज्जिता परिद्ववेयव्वे सिया ॥ सू० ११ ॥
छाया - निर्ग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविप्रस्य अन्तः प्रतिप्रमाणा वा बीजानि वा रजा वा पर्यापतेत् तच्च शक्नोति विवेक्तुं वा विशोधयितुं था, तद् पूर्वमेय लात्या विशोध्य विशोध्य ततः संयत एव भुञ्जीत वा पिबेद् या, तच्च मो शक्नोति विशेषतुं वा विशोधयितुं वा तद् नो आत्मना भुञ्जीत, नो अन्येभ्यो दद्यात् पकाते बहुप्रासु स्थण्डिले प्रत्युपेक्ष्य प्रसृज्य परिष्ठापयितव्यं स्यात् ।
चूर्णी – 'निर्मायस्स' इति । निर्मन्थस्य श्रमणस्य गाथापति कुलं-गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षा ग्रहणनिमित्तेन अनुप्रविष्टस्य गतस्य तत्र अन्तः प्रतिग्रहे पात्राभ्यन्तरे यदि प्राणा या दीन्द्रियादयः बीजानि वा वनस्पतिकायविशेषरूपाणि, रजो वा सचित्तधूळी सचित्तपृथिवीकार्याविशेषः, अमिकणः तेजस्कायो वा पर्यापतेत् आगच्छेत् तदा तच्च प्राणादिजातं यदि 'संचाएइ' इति शक्नोति विवेकुम् - पृथर्तम्, विशोषयितुम् सर्वथा पृथक्कर्त्तुम्, तथा तत् द्वीन्द्रिया