________________
चूर्णिमायावचूरी उ० १ सू० ९-११
रात्रौ - उन्नाल मिलन नायश्चित्तविधिः १२५ नास्तं गतो वा इत्येवं निश्चयवान् सन् अशनं वा ४ अशनादिचतुर्विधमहारं प्रतिगृह्य तमा हारमाइरन्, इत्यादि शेषं सर्वे पूर्वसूत्रवदेव व्याख्येयम् । सू० ८-३ ॥
पूर्व असंस्कृतस्य निर्विचिकित्सितस्य प्रायश्चित्तमुक्तम् सम्प्रति असंस्तृतस्यैव विचिकित्सा संपन्नस्य प्रायश्चित्तमाह- 'भिक्खू' इत्यादि ।
सूत्रम् - - भिक्खू य उग्गयवित्तिए अणत्थमियसं कप्पे असंथडिए वितिगिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहिता आहार आहारेमाणे जाव अन्नेसिं वा दलमाणे राइमोयणपडि सेवणपसे आवज्जइ चाउम्मासियं परिहारअणुग्धायं ॥ सू० ९-४ ॥
3
छाया — भिक्षुश्च उद्गतवृतिकः अनस्तमितसंकल्पः असंस्कृतो विचिकित्सासमापन्नः अशनं वा पाने खाद्य या स्वाद्यं वा प्रतिगृह्या आहारं बाहरन् यावत् अभ्येभ्यो ददानः रात्रिभोजनप्रति सेवनप्राप्तः मापद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू• ९-४ ॥
घा
चूर्णी 'भिक्खू य' इति । भिक्षुश्च उतवृत्तिकः मनस्तमितसंकल्पः असंस्कृत: असमर्थ:- 'लानो मासक्षपकः अध्यखिन्नो वा विचिकित्सा समापन्नः सूर्यस्य उदयाऽस्तमितविषयकशङ्कासम्पन्नः अशनं वा ४ अशनादिचतुर्विधमाहारं प्रतिगृह्य उमाहारम् अहरन् इत्यादि शेषं सर्वम् असंस्तृतस्य निर्विचिकित्सा सूत्रवद व्याख्येयमिति ।
अत्रेदमवधेयम् - प्रथमं सूत्रम् - निर्विचिकित्स-संशयरहितं संस्कृतं - समर्थ श्रमणमधिकृत्य प्रतिपादितम् १ | द्वितीयं सूत्रम् - विचिकित्सा समापन्नं संशययुक्तं संस्तुतं समर्थ श्रमणमधिकृत्य प्रोक्तम् २ । तृतीयं सूत्रम् - असंस्कृतम् - असमर्थ निर्विचिकित्सं संशयरहितं श्रमणमधिकृत्य प्ररूपितम् ३ | चतुर्थ सूत्रम् - संस्कृतम् - असम विचिकित्सा समापन्नं संशयापन्नं श्रमणमधिकृत्या - भिहितम् ४ । इति चत्वारि सूत्राणि व्याख्यातानि ॥ सु० ९-४ |t
पूर्व श्रमणानां रात्रिभोजनप्रतिसेवनप्राप्तौ प्रायश्चित्तं प्रतिपादितम् सम्प्रति, रात्रिभोजनप्रस्तावादेव रात्रौ समागतोजालस्य मिलने प्रायश्चित्तं प्रतिपादयति- 'इह खल' इत्यादि ।
सूत्रम् - इह खलु निग्गंथरस वा निर्माधीष वा राओ वा बियाले वा सपाने समोयणे उगाले आगच्छेज्जा, तं विर्गिचमाणे वा विसोहेमाणे वा नो अइक्कमह, तं उम्मिलित्ता पच्चोगिलमाणे राइभोयणपडि सेवण पत्ते आवज्जइ सिगं परिहारद्वाणं अणुग्धा इयं ॥ ० १० ॥
चाउम्मा
"
छाया - दह खलु निर्मन्थस्य वा निर्मथ्या वा रात्रौ वा विकाले वा सपानः सभोजनः उन्नालः आगच्छेत् तं विविश्वन् वा विशोषयन् वा नो अतिक्रामति, तम् उद्गीर्य प्रत्यवगिलन् रात्रिभोजनप्रति सेवनप्राप्त आपद्यते चातुर्मासिक परिहारस्थानम् मनुधातिकम् ।। सू० १० ॥