________________
१२५
बृहत्करुपये माणे नाव अन्नेसि वा दलमाणे राइभोयणपडिसेवणपत्ते आवाजइ चाउम्मासियं परिहारद्वाणं अणुग्धाइयं ॥ सू०७-२॥
छाया--भिक्षुश्च उत्तवृत्तिकः अनस्तमितसंकल्पः संस्कृतः विचिकित्सासमापन्नः अशन वा पान पा स्वाधं वा स्वाय वा प्रतिगृह्य आहारम् आहरन् यावत् अन्येभ्यो वा ववानः रात्रिभोजनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ।। सू०७-२॥
पूर्णी--'भिक्खू य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः पूर्वोक्तस्वरूपः, संस्तृतः-समर्थः न तु ग्लानादिः स विचिकित्सासम्पन्नः 'किमुदितोऽनुदितो वा सूर्यः !, या किमस्तं गतः सूर्योऽनस्तं गतो वा' इत्येवं संशयमारूढः सन् अशनं वा ४- अशनादिचतुर्विधमाहारं प्रतिगृह्य-गृहस्थगृहादानीय आहारम्-तदानीतमाहारम् आइरन् भुजानः 'जाव' इति यावत् , यावत्पदेन पूर्वोक्तः पाठोऽत्र संग्राह्यः, तथाहि-अह पुच्छा' इत्यादि, अथ पश्चात् जानी. यात् भनुद्गतः मूर्यः अस्तमितो वा, तदा स यच्च मास्ये-मुखे, यच्च पाणौ - हस्ते, यच्च, प्रतिग्रहे पात्रे वर्तते तद् विविञ्चन्–परिष्ठापयन् या विशोधयन् मुखहस्तपात्रादिकं निर्लेपं कुर्वन् वा स नो भतिकामति भगवदाज्ञां नोलयति, यदि पुनः तद् अशनादि आत्मना-स्वयं मुजानः, इत्येत्पर्यन्तः पाठः याच पदप्रायः, 'अन्नेसिवा' हत्यादि, अन्येभ्यो वा ददानः स रात्रिभोजनप्रतिसेवनप्रातः रात्रिभोजनदोषापन्नसन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुषातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् ॥ सू०७-२ ॥
पूर्व संस्तृतस्य विचिकित्सासमापन्नस्य प्रायश्चित्तं प्रोक्तम, सम्प्रति असंस्तृतस्य निर्विचिकित्सितस्य प्रायश्चित्तमाह-'भिक्खू य' इत्यादि ।
सूत्रम् - 'भिक्खू य उग्गयवित्तिए अणस्थमियसंकप्पे असंथडिए निवितिगिच्छे असणंद पाणं वा खाइमं वा साइमं वा पडिम्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राइभोयणपडिसेवणप्पत्ते आवज्जई चाउम्मासियं परिहारद्वाणं अणुग्याइयं ॥ सू०८-३॥
___ छाया--भिक्षुश्च उन्तवृत्तिकः अनस्तमितसंकल्पः असंस्तृतः निविचिकित्सः अशनं वा पान वा सायं या स्वाधं वा प्रतिगृह्य आहारम् बाहरन् यावत् अन्येभ्यो या दवामा रात्रिभोजनप्रतिसेघनप्राप्तः आपद्यते पातुर्मासिकं परिवारस्थानम् अनुपातिकम् ।। सू. ८-३ ॥
चूर्णी -भिक्ख य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः दिवसमाप्रभोजी. त्यर्थः स असंस्तृतः--असमर्थः ग्लानवादियुक्तः अन्यविहारखिन्नः, क्षपकः मासक्षमणादितपोयुक्तो वा निर्विचिकित्सः विचिकित्सारहितः - सूर्योदय -सर्यानस्तमितरूपसंशयवर्जितः सूर्य उद्गतः