________________
चूणि या गावबूरो उ० ५ सू० ६-८ ............. उद्गतवृत्तिकभिक्षोराहारविधिः १२३ जमुँमाणे अण्णेसि वा दलमाणे राइभोयणपडिसेरणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ।। मू० ६-१ ॥
छाया-भिक्षुध उद्तवृत्तिका अनस्तमितसंकल्पः संस्तृतो निर्विचिकित्सः मशनं या पानं घा खाद्यं वा स्वाधं वा प्रतिगृह्य आहारम् आहरन् अथ पश्चादेवं मानीयात्-अतुद्रतः सूर्योऽस्तमितो घा, स यच्च मास्ये, यच्च पाणी, यच्च प्रतिग्रहे तद् विषिशन या विशोधयन् पानो अतिक्राति. तद आत्मना भजामः अन्येभ्यो या पदालो रात्रिभोजनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिवारस्थानम् अनुद्घातिकम् । सू०६॥
चूर्णी-'भिक्खू य' इति । भिक्षुश्च, कोदशः स उद्गतवृत्तिकः, उद्गते उदयं प्रामे सूर्ये वृत्तिः संयमयात्रा निर्वाहकभिक्षाकरणादिव्यवहारो यस्य स उद्गतवृत्तिकः, सूयोगमनान्तरमेव आहारादिक्रियाकारकः, पुनश्च अनस्तमितसंकल्पः अनस्तमिते-अस्तमप्राप्ते सूर्ये सूर्यास्तमनात् प्रागेव संकल्पः आहारादिग्रहणनियमो यस्य स अनस्तमितसंकल्पः सूर्योदयानन्तरं सूर्यास्तगमनापागेव सूर्योपस्थितिकाले एव आहारादिग्रनियमवान् इत्यर्थः, अत एव संस्तृतः समर्थः दिवसभोजननियमवान्, एतादृशो भिक्षुः-श्रमणः निर्विचिकित्सः निर्गता अपगता दिचिकित्सा-संयमात्मकचित्तवृत्तिविशेषरूपा यस्मात् स निर्विचिकित्सः अन्यदीपादिज्योति प्रकाशादिकारणवशात् सूर्यउदयं प्राप्तः, नास्तं गतो वा सूर्यः, इत्येवं निश्चयमापन्नः सन् अशनं वा ४ अशनादिचतुविधमाहारम् प्रतिगृह्य-आदाय आहारमाहरन् मुञानः भोक्तमारन्धः, अथ यदि पश्चात् तदन. न्तरं भोजनप्रारम्भानन्तरे जानीयात् अनुगतः सूर्यः नोदयं प्राप्तः सूर्यः, वा-अथवा अस्तमितो या अस्तं प्राप्तो वा सूर्यः, इत्येवं निश्चिनुयात्-जानीयात् तदा तादृश्यां परिस्थितो स श्रमणः यच्च अशनादि आस्ये-मुखे कवलीकृत्य क्षिप्तं भवेत् यच अशनादिकं पाणो-हस्ते मुखे प्रक्षेप्तुं गृहीतम्, यच्च अशनादि प्रतिग्रहे पात्रे स्थितं वर्तते तत् विविश्चन् परिष्ठापयन् विशोधयन् पात्र निर्लेप कुर्वन् नो अतिक्रमति तोर्थकदाज्ञां नोल्लयति, सर्वथैव तथाविधाशनादि परिष्ठापयन पात्रं च निपं कुर्वन् स श्रमण आराधको भवति न विराधक इति । यदि पुनः तद् अशनादिकम् भामना ना स्वयं भुनानः आहरन , तथा अन्येभ्यो वा श्रमणादिभ्यो ददानो भवेत् तदा मभुक्तदाहारोऽपि रात्रिभोजनप्रतिसेवनप्राप्तः रात्रिभोजनदोषापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोतीति ।। सू० ६-१ ॥
पूर्व संस्तृतस्य सूर्योदय-सूर्यानस्तमितविपये निर्दिचिकित्सितस्य-निःशस्याहारविषिरुक्तः, सम्प्रति पुनः संस्तृतस्यैव सूर्यानुद्गतास्तमितविषये विचिकित्सासमापन्नस्य-संशयापन्नस्य अशनादिविषये प्रायश्चित्तमाह –'भिक्खू य' इत्यादि ।
सूत्रम्-भिक्खू य उम्पयवित्तिए अणथमिपसंकापे संथलिए वितिगिच्छासमावन्ने असणं चा पाणं वा खाइमं या साइमं वा पडिग्गाहित्ता आहारं आहारे