________________
व्यवहार ता' इमं तावत् परिहारकल्पस्थितं भिक्षम् 'अज्जो' हे मार्य ! 'तुम' लम् 'एपसि देहि वा अणुप्पदेहि वा एतेभ्यः पारिहारकेन्या देहि अशनादिचतुर्विधमाहारम्, अनुप्रदेहि वा परम्परया अन्यसकाशादापय, एवं पूर्वोक्तप्रकारेण स्थविरैः अनुज्ञाते सति 'से कप्पइ दाउं वा अणुप्पदाउं वा' तस्याज्ञापितस्य साधोः कल्पते दातुं या अनुप्रदातुं वा । यदि तत् अशनादिकं लेएमयं विकृति कादिरूपं भवेत् तदा पारिहारकस्य तद् विकृति कादिकं स्थविराझामन्तरेण भोक्तुं न कल्पते, ततः किं कुर्यादित्याह-'कप्पड़ से लेवं अणुजाणावित्तए' कल्पते तस्य लेपमनुज्ञा. पयित', तस्य पारिहारिफस्य कल्पते लेपरूपविकृतिकादिनिमित्तमनुज्ञापयितुं तद्रोजने आज्ञा ग्रहीतुं कल्पते, तदेवाह-'अणुजाणड भंते ! लेवाए' हे भदन्त ! यूयमनुजानीथ लेपाय विकृतिकाहारकरगाय, 'पर्व' एवंप्रकारेणानुसापने कृते सति 'से कप्पइ लेवं समासेवित्तए' तस्य पारिहारिकस्य कल्पते पं विकृतिकाहारं समासेवितु भोक्तुं पारिवारिकतपो वहतो दुग्धादिगुरुकमाहारं गरिष्टत्वान्नोचित्तं भवेत् तस्मात् स्थविराज्ञामादायैव तत्सेवनमुचितं, स्थविराणां व्यक्षेत्रादिबलाबलादिज्ञायकत्वादिति भावः । सू० २५ ॥
पूर्व पारिहारिकस्याऽशनादिदानविधिरुक्तः, साम्प्रत पारिहारिकपात्रगृहीताऽशनादिभोजने अपारिहारिकस्य विधिमाह-'परिहारकप्पढिए' इत्यादि ।
मृत्रम् - परिहारकप्पट्ठिए भिक्खू सएणं पढिमाहेणं बडिया अपणो यावडियाए गच्छेज्जा, घेरा य तं वएज्जा-पडिग्गादेहि अज्जो ! अहंपि भोक्खामि वा पाहामि वा, एवं णं से कम्पइ पडिग्गाहित्तए, तस्य णो कप्पइ अपरिहारिएणं परिहारियस्स पडिम्गहंसि असणं वा पाणं वा खाइमं वा साइमं चा भोत्तर वा पायए वा, कप्पर से संयसि पडिग्गइंसि सयंसि पलामगंसि कमढगंसि वा सयंसि खुव्वगंसि पाणिसि वा उदटु उदटु वा भोत्तए वा पायए वा, पस कप्पे अपरिहारियस्स परिहारियो । सू. २६॥
छाया-परिहारकरूपस्थितो भिक्षुः स्वकीयेन प्रतिस्प्रहेण बहिरामनो चैयावृत्त्याय गच्छेत्, स्थविराश्च ते घदेयुः प्रतिगृतीया:-आर्य! अहमपि भोये या पास्यामि घा, पर्व खलु तस्य करपते परिग्रहीतुम्, तत्र नो कल्पते अपारिहारिकेण पारिहारिकस्य प्रतिप्रहे अशनं का पानं वा खाद्या स्वाध चा भोक्तुं वा पातुं पा, कल्पते तस्य स्वकीये प्रतिमह वा स्यकीये पलाशके कमढके वा स्वकीये खुट्यके वा पाणी घा उद्धृत्य उद्धृत्य भोक्तुं वा पातुं वा पप कल्पोऽपारिहारिकस्य पारिवारिकसः ॥ सू० २६ ॥
भाष्यम्--परिहारकप्पटिए' परिहारकल्पस्थितः 'भिक्खू' भिक्ष: 'सएण पडिग्गहेर्ण' स्वकीयेन स्वात्मसंबन्धिना प्रतिप्रहेण पात्रेण 'पहिया' बहिः उपाश्रयान् बहिः 'अप्पणो वेयावडिपाए' आत्मनः स्वस्य वैयावृत्त्याय संयमयात्रा निर्वाहयितुमशनाद्याहाराऽऽनयनाय गच्छेग्जा'