________________
-
-
-
--
परिवारकापस्थितायाऽशनाविधानविधिः ७५ मथ यदि विहारं न कुर्वन्ति तत्रैव तिन्ति तदा भद्रकमान्तकृतदोषा भवेयुः । तत्र भयकता दोषा अतिपरिचयादुद्गमादिसंभवः, प्रान्तकृतदोषाः बहुचिरावेकत्रावस्थानेन शवजनकृताक्षेपरूपाः 'यदेतेऽत्रैव तिष्ठन्ति न च भाति विहरत कि। वो पले दो प्रायो न भवन्ति । वर्षाकाले प्रायो महवः प्राणा उत्पधन्ते ततो भिक्षाचर्या दीर्घा न ममति ! वर्षाकालस्य स्निग्धतया स कालो बलिष्ठस्तेन तपः कुर्वतां बलोपष्टम्भं करोति । तथा वर्ग कालस्य तपोऽनुष्ठानाश्रयतया सर्वेषां समतत्वेन कस्याऽपि विशेषतो रागस्य द्वेषस्य चाऽसंभअदिति । तथा फल्पाध्ययनप्रतिपादिता गुणा अपि वर्षाकाले संभवन्ति । एतस्मादेव कारणात् वर्षाकाले एव विशेषतः परिहास्तपो दीयते इति ॥ सू० २४ ।।
पूर्वसूत्रे पारिहारिकापारिहारिकाणामाहारादिसंभोगे विधिः प्रतिपादितः, साम्प्रतं शरिहारिकस्तपश्चरणेन क्षीणशरीरो भवेत् तेन तस्य विकृतिकाहारग्रहणमावश्यकमिति तस्मै अशनादिदाने विधिमाह—'परिहारफप्पट्ठियस्स' इत्यादि ।
सत्रम्-परिहारकप्पद्वियस्स मिक्खुस्स णो कप्पइ असणं वा पाणं वा खाइम वा साइम वा दाउं वा अणुप्पदाउं बा, पेरा वएज्जा इमं ता अञो! तुम एएसि देहि वा अणुप्पदेहि वा एवं से कप्पइ दाउँ वा अणुप्पदाउँ वा कप्पड़ से छे अणुजाणावित्तए अणुजाणह भंते ! लेवाए एवं से कप्पइ लेवं समासेवित्तए ||मू०२५॥
छाया-परिहारकल्पस्थितस्य भिक्षोर्मो कस्पते अशनंषा पान वा बाधा स्वाक्षा दातुं वा अनुप्रदातुं वा, स्थविराः खलु वदेयुः इम सापत् हे माय ! त्वमेतेम्यो दिषा मनु प्रदेहिवा, पवं तस्य कल्पते दातुं वा अनुप्रदातुं घा, कल्पते तस्य लेपमनुशापयितुम, अनुजानीत भवन्त ! लेपाय पवं तस्य कल्पते लेप समासेषितुम् ॥९० २५ ।।
भाग्यम्-'परिहारकप्पद्वियस्स' परिहारकल्पस्थितस्य परिहारकल्प परिहारनामतपोविशेषे स्थित इति परिहारकल्पस्थितः, तस्य परिहारतपसो वहनं कुर्वनः परिहारकल्पस्थितस्य समापन्नपरिहारतपम इत्यर्थः 'मिक्खुस्स' भिक्षोः 'नो कप्पई' नो कल्पते 'असणं वा पायं वा खाइम वा साइमं वा' अशनादिचतुर्विधाहारवस्तुजातं 'दाउं वा अणुप्पदाउं वा दातुं वा अनुप्रदातुं वा परिहारकल्पस्थितस्य भिक्षोः अशनादिकं वस्तु दातुं स्वहस्तेन न कल्पते न वा अनुप्रदातु परम्परयाऽन्यसकाशाद् वा दापयितुम् । अनुमदातुमित्यत्राऽनुशम्दः परंपरार्थबोधकः, तेन साक्षादपि दातुं न कल्पते न वा परम्परया दातुं कल्पते इत्यर्थः । एवं किं सर्वथा न कल्पते इत्यत्राह-'थेरा णं' इत्यादि, 'थेरा ण वएना स्थविराः स्वल वयुः यदि पुनः स्थविराः गगनायकाः कश्चित् साधु वदेयुराज्ञापयेयुः । किं वदेयुः ! उत्राह-'इम