________________
७
marwanamuknakamanand
व्यवहार पारिहारिका दुर्भिक्षादिकारणवशादेकत्र बसन्ति तेषां मध्ये प्रतिसेवितषाण्मासिकतपसः षण्मासोपरि एको मासः कथं भवेत् ! इति दर्शयितुं गाथामाह--'पणगं पणगं' इत्यादि ।
"पणर्ग पणगं मासे, दिवसाणं बड्दणं च तं मज्जे । एवं छम्मासेस य. एगो मासो य वड्डेइ" ॥१॥ छाया--पन्चक पञ्चकं माले, दिघसानां वर्धनं च तद् वयेत्
पचं षण्मासेच, एको मासश्व वर्धते ॥१॥ व्याख्या... 'पणगं पणगं मासे' दिवसाणं' मासे मासे यत् दिवसानां पश्चकं पर शनिन्दिवपञ्चकम् , 'वड्ढणं' वर्धन परिवर्धनं भवति तं वज्जे' सद् दिवसपञ्चक प्रत्येकस्मिन् मासे परिपूर्णे तदुपरि पञ्च पञ्च दिवसान् वर्जयेत् संभोगे । 'एवं छम्मामु य एवम् अनेन क्रमेण षष्णां मासानामुपरि एको मासो वर्धते तं वर्जयेत् परित्यजेत् , पण्मासानन्तरं तदुपरिवनमासेऽपि सैः सह पर्जी अाप
दिन किराने : क भावः -यो हि कश्चित् श्रमणो मासिकमेव परिहारतपः प्राप्तवान् , तस्य मासं वहतः आलापनादिकं सर्व वर्जितं. भवति । मासे ब्यूढे सति यत् तदुपरि पञ्चरानिन्दिवे व्यतीते आलापनादीनि सर्वाणि क्रियन्ते, केवल पञ्चरात्रिन्दिवं यावत् भोजनमात्रमेव वय॑ते । एवं यो नौ मासौ यापन्नं परिहारतपस्तस्य मासस्योपरि दशरात्रिन्दिवं यावत् मालापनादीनि क्रियन्ते केवलं सहभोजनं वय॑ते । एवं यखीन्मासान् थापन्नस्तस्य मासत्रयोपरि पञ्चदशराबिन्दिवं यावत, यच चतुरो मासानापन्नस्तस्य मास वतुष्टयोपरि 'विशतिरात्रिंदिवं यावत् , यः पञ्चमासानापन्नस्तस्य पञ्चमासोपरि पञ्चशिति दिवसान् यावत् , यस्तु पथमा सानापन्नः तस्य षण्मासेषु व्यूहेषु तदुपरि एक मास यावदेकत्र स्थाने तैः सह केवलं भोजनमेव वय॑ते, माछापनादिकं तु सर्व सर्वत्र क्रियते एवेति । अत्रेदमुक्तं भवति–तपोवहनकाले तपोवाहकेन साध संलापादिकमपि कोऽपि न कुर्यात् किन्तु गृहौतमासतपोवहनानन्तरं तदुपरि प्रतिमास पञ्चपञ्चदिवसकमेण तेषु दिवसेषु मालापनादीनि कर्त्तव्यानि भवेयुः, किन्तु सहभोजन तु यथागृहीतमासोपरि यस्मिन् एकमासिकादितपसि यानि रानिन्दिवानि लभ्यन्ते तेषु व्यतीतेषु कत्तु कल्पते इति ।
ननु तुमद्वेषु मासेधु कृतापरावस्य वर्षामासेष्वेव प्रायश्चित्तं दीयते इति अयते तत्र किं कारणम्, उचितं तु येन सदैव यदा चरितं प्रतिसेवनादिकं तस्य तदैव प्रायश्चित्तं दातव्य भवेन् ! तत्राह-वर्वाकाले परिहारतपःप्रायश्चित्तदाने नास्ति दोषाणां संभावना प्रत्युत बहवो गुणा एव भवन्ति ।
अयं भावः– यदि ऋतुबद्धे काळे परिहारतपो दीयेस, ततः तस्मिन् दने ससि यदि मासकल्पः परिपूणों भवति तदा तस्य तस्स्थानात् बिहार आवश्यक इति कृत्वा विहरन्ति तदा सन्तापादयो दोषाः संभवन्ति ।