________________
चूणिभा यावचूरी उ० ५ सू. २३-३३
मिर्ग्रन्ध्या आसनमर्यादा १३३ ___ पूर्व निर्ग्रन्थीनां प्रामादेवहिरातापनाग्रहणं निषिद्धम्, सम्प्रति तासामेव आसनाभिग्रहविशेषाणां निषेधं प्रतिपादयितुमेकादशसूत्रीमाह-'नो कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंधीए ठाणायइयाए होत्तए ।। सू०२३॥ नो कप्पइ निग्गयीए पडिमहाइयाए होत्तए । सू०२४ । नो कप्पइ निग्गथीए णिसज्जियाए होत्तए। सू०२५॥ नो कप्पइ निग्गंथीए उक्कुडगासणियाए (ठाणुक्कुडियाए) होत्तए । सू०२६ ॥ नो कापइ निग्गंधीए वीरासणियाए होत्तए । सू०२७॥ नो कप्पड निरगंधोए दंडासणियाए होत्तए ॥ सू०२८॥ नो कप्पई निमगंधीए लगंडासणियाए होत्तए । सू०२९ ॥ नो कप्पइ निग्गंधीए एगपासियाए होत्तए ॥ सू०३०॥ नो कप्पइ निग्गयीए उत्ताणासणियाए होसए । ०३१ ॥ नो कप्पइ निग्गंधीए ओमंथियाए होत्तप ।। सू०३२॥ नो कप्पइ निगथीए अंबखुज्जियाए होत्तए ! सू० ३३ ॥
छाया - नो कल्पते गिम्थ्याः स्थानायतिकाया भघिसम् ॥ २०२३ ।। नो कल्पते निध्याः प्रतिमास्थायिन्या भषितुम् ।।सू.२६ ।। नो कल्पने निर्मन्थ्या नैधिकाया भषितुम् ॥ सू०१५ ।। नो कल्पतं निर्ग्रन्थ्याः उत्कुटुकासनिकायाः (स्थानोत्कुटकिकायाः) भवितुम् ।। सू० १६ ॥ नो कल्पते निधन्ध्या वीरासनिकाया भवितुम् ॥ सू० १७ ॥ नो कल्पते निर्ग्रन्ध्या दण्डासनिकाया भवितुम् ।। सू०१८ ॥ नो कल्पते निग्रंध्या लकुटासभषितुम् ||१५|| नो कल्पते निर्मथ्या एकपार्श्विकाया भवितुम् ॥३०॥ नो कल्पते निन्ध्या उत्तानासनिकाया भषितुम् ।। सू०३१ ।। नो कल्पते निर्मथ्या अपाङ्ख्या भवितुम् ॥ ३१ ॥ नो कल्पते निर्वथ्या मानकुब्जिकाया भवितुम ॥ सू० ३३ ॥
चूर्णी -'नो कप्पइ'इति । नो कल्पते निर्घन्ध्याः स्थानायतिकायाः ऊर्ध्वस्थानेन भायता स्थानायता सैव स्थानायतिका तस्याः एतादृश्या भवितुम् अवस्थातुम् । 'ममुकसमयपर्यन्तम् कायोसर्ग करिष्यामि' इति बुध्या, पूर्वोक्ताकृत्या कायोत्सगं फर्तुम् न कल्पते इति भावः ॥ स्०२३ ॥ सम्प्रति प्रतिमाविषयकं सूत्रमाइ-'नो कपई' इत्यादि । एवं नो कल्पते निर्गन्थ्याः प्रतिमा एकमासिक्यादिरूपा द्वादश, तासु तिष्ठतीति प्रतिमास्थायिनी द्वादशप्रतिमारूपाभिग्रहषारोगी, तस्या भवितु न कल्पते । मासिक्यादिप्रतिमावहन निर्मन्धीनां नोचितम्, तासां धृतिबनादिराहित्येन संयमयात्रानिहाऽसद्भावात् ॥ सू० २४ ॥ एवं नैपधिकायाः निषद्या उपवेशनरूपा उपवेशनप्रकारः, सा विद्यते यस्याः सा नैषधी, सैव नैषयिका, तस्याः निषधारूपं स्थानमाश्रिरय स्थिताया भवितुं निम्रन्ध्या नो कल्पसे । निषद्या च पञ्चविघा भवति, तथाहि-समपादपुता १, गोनिषधिका २, हस्तिशुण्डिका ३, पर्यङ्का ४, भद्रपर्यङ्का १, चेति । तत्र समपादपुता यत्रोपविष्टायाः समौ पादौ पुतौ च स्पृशतः समपादपुता १, यस्यां गौरिवोपवेशनं भवति सा गोनिषधिका २, यस्यां पुताभ्यामुपविश्य एक पादं हस्तिशुण्डमियोरथाप्य उपविश्यसे