________________
हत्कल्पसूत्रे
साहस्तिशुण्डिका ३ पर्यङ्का यत्र पर्यङ्काकृत्या उपविश्यते सा पर्यङ्का निपया ४, अर्द्धपर्या यस्यामेकं जानुं समुत्थाप्य उपविश्यते सा कई पल्यङ्गा निषद्या प्रोच्यते ५ ।
१३४
P
एवंविधया पञ्चप्रकारया निषचया चरतीति नैषधि की तस्याः, एतादृशनिषदनस्थानमाश्रित्य उपवेशनं साध्वीनां नोचितमिति ॥ सू० २५ || एवम् उत्कुटुका सनिकायाः उत्कुटुकं - भूमिस्थापित चरणतलद्वय रूपं 'उकडु' इति भाषाप्रसिद्धमासनम् उत्कुटुक्रासनं तद् विद्यते यस्याः सा उत्कुटुका सनिका, तस्या उत्कुटुकासनेन समुपविष्टाया निर्मन्ध्या भवितुं नो कल्पते, उत्कुटुकासनेन निन्यानोपवेष्टव्यम् ।। सू० २६ ।। एवं वीरासनिकाया भवितुं नो कल्पते, वीरासनेन उपवेशनं साध्यानां नोचितम् । वीरासनं नाम सिंहासने उपविष्टो भूमौ न्यस्तपादस्तिष्ठति तदबस्थायां तत् सिंहासनं तदधोभागात् निस्सार्यते तदापि तदाकारेणैव अवस्थानं यत्र भवति तदासनं वीरासनं प्रोच्यते, तद् यस्या अस्तीति वीरासनिका, तस्या वीरास निकाया भवितुं निर्मन्ध्या नौ कल्पते ॥ सू० २७ ॥ एवं दण्डासनिकाया निर्ग्रन्थया भवितुं नो कल्पते । दण्डः यष्टिः, तद्वद् दीर्घमायतं पादप्रसारणेन भवति तद् आसनं दण्डासनं तद् यस्या अस्ति सा दण्डासनिका तश्या दण्डासनिकाया भवितुम् अवस्थातुं निर्द्वन्ध्या न कल्पते ॥ सू० २८ ॥ एवं लकुटासनिकायाः, लकुटं कुञ्जकाष्ठं तद्वत् कुब्जतया मस्तकपाणिकानां भुवि लगनेन पृष्टस्य चालगनेन शयनम् अथवा कुम्जीभूय शयनम् एतादृशमासनं यस्याः सा लकुटासनिका, तस्या लकुटासनिकाय निर्मन्ध्या भवितुं नो कल्पते ।। सू० २९ ।। एवं 'ओमंथियाए इति अवामुख्याः
वाङ् अधोमुखं यस्याः सा अवाङ्मुखी तस्या अधोमुखीभूताया भवितुम् व्यवस्थातुं निर्मन्थ्या नो कल्पते ॥ सू० ३० ॥ एवम् एकपार्श्विकायाः - एकपार्श्वेन शायिन्याः तथाविधाभिप्रहविशेपेण शमिताया: साध्या भवितुं नो कल्पते ॥ सू० ३१ ॥ एवम् उत्तानासनिकायाः, उत्तानम् ऊर्ध्वमुखीभूय शयनम् एतादृशमासनं यस्या सा उद्यानासनिका, तस्या उत्तानासनिकाया भवितुं साध्या नो ऋपते ॥ सू० ३२ || एवम् आम्रकुब्जिकायाः - आम्राकारेण कुब्जीभूय स्थिताया निर्मन्ध्या भवितुं नो कल्पते यत्र मस्तकपादद्वयेन भूमिं स्पृशति मध्यशरीरमूर्ध्व क्रियते तदासनम् आम्रकुन्नासनं प्रोष्यते, तदासनेन स्थातु साध्या नोचितमिति भावः, प्रागुक्तयुक्तेः । एते एकादशसूत्रोक्ताः सर्वेऽपि अभिमविशेषा निर्ग्रन्थीनां प्रतिषिद्धाः ॥ सू० ३३ ॥
पूर्व निर्मन्थीनां ब्रह्मचर्यव्रतरक्षणार्थमकल्प्या अभिग्रह विशेषाः प्रतिपादिताः सम्प्रति तदक्षणार्थमेव निर्म-श्रीनाम् आकुश्वनपादयो दारुकदण्डकान्ता न कल्पन्ते इति प्रतिपादयितुं प्रथमं सासाम लाकुञ्चनपद् प्रतिपेधितुमाह-'नो कपड़' इत्यादि ।
सूत्रम्-नो कप्पर निधीणं आकुंचनपद्यगं धारितए वा परिहरितए वा ।। सू० ३४ ॥