________________
चूर्णिमाच्यापधुरी अ. ५५० ३४-३९ निम्रन्थीनां स्थाननिधीवनादिमर्यादा १३५
छाया--नो कल्पते निग्रन्थीनाम् आकुध्वनपट्टकं धारयितुं वा परिहर्तुं वा ॥१०३४ ।
चूर्णी-'नो कप्पई' इति । नो कल्पते निम्रन्थीनाम् आकुश्चनपट्टकं, आकुचनं-संकोचनम् अधःशरीरस्य संकोचनं तन्निमित्तं यत् पट्टकं वस्त्रम् पर्यस्तिकापट्टकमित्यर्थः, पर्यस्तिकाकरणनिमित्तं यत् पट्टक वस्त्रं तत् निन्थिीनां धारयितुं पार्श्व स्थापयितुम् , परिहर्तुम्-परिभोक्तुं न कल्पते । पर्यस्तिका कुर्वाणां साच्चों दृष्ट्वा लोको वदति-अहो कीडशोऽस्या गः या पर्यस्तिका बदवा समुपविशति । पर्यस्तिकां कुर्वाणा अपावृताऽपि भवेत् तेन ब्रह्मचर्यवतमङ्गसंभवः लोकापवादो वा भवेत् । माकुचनपट्टकं तासाम् मनुषधिः, य उपकारे वर्तते स उपधिरुच्यते, अन्यः अनुपधिः, तच्च तासामुपकारे नायातीति कृत्वा अनुपधिः । अनुपधिभूतस्योपकरणस्य धारणे तीर्थकदाज्ञामङ्गः । तत्प्रत्युपेक्षणादौ सूत्रार्थस्वाध्यायहानिर्भवेत् तस्मात् आकुचनपरकं साध्वीनां नानुज्ञातम् । सू० ३४ ॥
पूर्व निर्ग्रन्थीनामाकुम्चनपट्ट निषिद्धम् , तत् निर्ग्रन्थानां कल्पते इति निम्रन्थमूत्रमाह"कप्पई' इत्यादि ।
सूत्रम्-कप्पइ निग्गंधाण आकुंचणपट्टगं धारित्तए वा परिहरित्तए वा ॥७०३५॥ छाया- कल्पते निर्ग्रन्थानाम् आकुश्चमपट्टकं धारयितुं वा परिहत धा । २०३५ ।
चूर्णी—'ऋप्यइ' इति । कल्पते निम्रन्धानां श्रमणानाम् आकुश्चनपकं पर्यस्तिकापट्टकं पर्यस्तिकाकरणाथै वस्त्र धारयितुं संग्रहीतु परिहत्तु परिभोक्तुं कल्पते, श्रमणानां पूर्वोक्कदोपानापत्तेः, किन्तु पर्यायग्येष्ठपुरत आकुश्चनपट्टासनेन स्थातुम् न कल्पते ॥ मू० ३५ 1
पूर्व निर्घन्धीनां निम्रन्थानां पर्यस्तिकापधारणे निषेधो विधिश्च प्रदर्शितः, सम्प्रति उभयेशं सावष्टम्भासने उपवेशनस्य निषेधं विधि च प्रदर्शयितुमाइ–'नो कप्पड़' 'कप्पड़' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंधीणं सावस्सयंसि आसणंसि चिद्वित्तए वा निसीइत्तए वा ॥ मू० ३६॥ कप्पइ निग्गंयाणं साबस्सयंसि आसणंसि चिद्वित्तए वा निसी. इत्तए वा ॥ सू० ३७ ॥
छाया-नो कल्पते निग्रन्थीनां सावश्रये आसने स्थातुं घा निषत्तुं पा!। सू० ३६।। करूपते निर्मेन्थानां साधये आसने स्थातुं वा निपर्नु वा ॥ ५० ॥ ३७॥
चूर्णी—'नो कप्पा' इति । नो कल्पते निम्रन्थीना सावश्रये-सावनयं नाम यस्यासनस्य पृष्ठतोऽवष्टम्भो भवति तादृशे सावष्टम्मे मासने स्थातुम् ऊवस्थानेन स्थिति कर्त्तम् , निषत्तुं -तदुपरि उपवेष्टुं न कल्पते इति सम्बन्धः, पतादृशासने उपविष्टानां श्रमणीनां पूर्वोक्तो गई: मिड्यति, स्त्रीशरीरत्वेन तरुणानां मोइजनक वा भवति तस्मात् निर्गन्धीनां सावटम्मासने