________________
१७८
व्यवहार
'थंडिले' स्थण्डिले - एकान्तभूमिरूपे, कीदृशे ! इत्याह- 'बहुफानुए' बहुप्रासुके- दीन्द्रियादिजीवविवर्जिते 'पडिले हिंसा' तत्स्थधिटुलं प्रतिलेख्य-प्रत्युपेत्य होन्द्रियादिप्राणिवर्जितं सम्यगवलोक्य ततः 'पमज्जित्ता' प्रमार्ग्य प्रमार्जनं कृत्वा तत्स्थानात् द्वीन्द्रियादिकं पृथक् कृत्वा, 'परि बित्त' परिस्थापयितुम् साधूनां साधर्मिकस्य मृतस्य संयतस्य शरीरं गृहस्था मा स्पृशन्तु इलि बुद्धचा द्वन्द्रियादिजीवविवर्जितप्रदेशे प्रतिलेखनप्रमार्जनं कृत्वा तत् शरीरं परिष्ठापयितुं कल्पते इत्यर्थः । परिष्ठापनानन्तरम् 'अस्थि य इत्य केड़ साहम्मिय संतिए उबगरणजाए परिहरणारिहे' अस्ति चात्र किञ्चित् सावमिंक सत्कमुपकरणजातं परिहरणाईम् मस्ति - वियते चात्र मृतसाधुशरीरमा किञ्चित् साधर्मिक संयत सबन्धि - उपकरणजातं भण्डोपकरणादिकं परिहरणा - परिभोगार्हम् उपभोगयोग्यं भवेत्तदा 'कप्पड़ से सागारकडे गहाथ' कल्पते 'से' तस्य सागारकृतं गृहीत्वा तत्र सागारकृतं नाम नात्मना स्वीकरोति किन्तु आचार्य सम्बन्धि एतत् आचार्य एव तस्य ज्ञायका, एवमत्रमहपूर्वकं गृहीत्वाऽचार्याणां समर्पयेत्, आचार्यो यदि यस्मै कस्मैचिदद्यात् तदा स मत्थपण वन्दामि तहचि इति बुवाणः आचार्यवचः स्वीकुर्यात् गृहीते सति 'दोच्चपि ओग्गहं : अणुण्णवेत्ता' द्वितीयमपि बारम् अवग्रहम् - आज्ञां भण्डोपकरणाद्युपभोगार्थमनुज्ञाप्य - गृहीत्वा 'परिहारं परिहरिनए' परिहारं परिहर्तुम् - आचार्यानुज्ञापनानन्तरमुपभोगयोग्यं वस्तु आचार्य प्रदत्तमुपभोक्तुं कल्पते परिइर्तुमिति त्यागानुज्ञायां त्यक्तुं कल्पते, अन्यस्मै दातुं परिष्ठापयितुं वा कल्पते ।। सू० २१ ॥
अवक्रयविक्रयविषयमधिकृत्य
शय्यातरविधि प्रदर्शयितुमाह
सम्प्रति उपाश्रयस्य 'सामारिए' इत्यादि ।
सूत्रम् - सागारिए उनस्लयं वकपणं परंजेज्जा, से य बक्कइयं वज्जा इमम्मिय इमम्मिय ओवासे समणा णिगंधा परिवर्तति से सागारिए परिहारिए से य नो वज्जा कre वज्जा से सागारिए परिहारिए, दोत्रि ते वज्जा दोवि सामारिया परिहारिया ॥ सू० २२ ॥
छाया - सागारिका उपाश्रयमवक्रयेण प्रयुञ्जीतः स बाऽवकयिकं वदेत्-भरिमध afare raकाशे श्रमणा निर्मन्थाः परिवसन्ति स सागारिकः परिद्वार्थः स च नो वदेत् अfयको वदेत् स सागारिकः परिहार्यः, द्वापि तौ वदेयाताम् द्वावपि सागारिकौ परिहाय्य ॥ सु० २२ ॥
भाष्यम् – ' सागारिए' सागारिकः उपाश्रयस्वामी 'उवस्तयं' उपाश्रयम् - वसतिम् 'araj' अवकयेण, कियत्कालमव कण - माटकप्रदानेन 'परंजेज्जा' प्रयुञ्जीत - व्यापारयेत्,