________________
भाग्यम् १०७ २० २१-२२
मिक्षोभृतहपरिष्ठापनविधिः १७७ आचार्यरूपेण 'उदिसित्तए' उद्देष्टु- स्वोकर्तुम्, पञ्चवर्षपर्यायः श्रमणः षष्टिवर्षपर्यायवत्याः श्रमण्याः आचार्यों भवितुमर्हतीति भावः । भत्र विषये अस्यैव व्यवहारसूत्रस्य तृतीयोदेशकस्य तृतीयसूत्रे त्रिवर्षपर्यायस्य श्रमणनिग्रन्थस्योपाध्यायत्वम् , पश्चमे सूत्रे च पञ्चवर्षपर्यायस्य श्रमणनिर्मन्थस्य च आचायोपाध्यायस्वं कल्पते इति प्रोक्कमित्युभयोर्भेदः । ननु त्रिंशद्वर्षपर्यायायास्त्रिवर्षपर्याय उपाध्यायः, पञ्चवर्षपर्यायश्च षष्टिवर्षपर्यायाया आचार्यश्च भवेत्तदाऽधिकपर्यायवती श्रमणी अल्पपर्यायस्य श्रमणस्य कथं वन्दनादिव्यवहारं कुर्यात , एतदनुचितं प्रतिभाति ? तत्राह-नैवं शङ्कनीयम् जिनशासने पुरुषग्रोष्य धर्मस्य नीर्थकरैः एनिमादितत्वादिति. किं बहुना--श्रमण एकदिवसपर्यायोऽपि शतवर्षपर्यायायाः श्रमण्या वन्दनीयो भवतीति शास्त्रसंमतम् । सू० २० ॥
पूर्वं पर्यायमाश्रित्य पदवीदानविधिः प्रदर्शितः, सम्प्रति-मृतश्रमणदेवस्य परिष्ठापनविधिमाह'गामाणुगाम' इत्यादि ।
सूत्रम्-गामाणुगामं दइज्जमाणे भिक्ख य आहच्च वीसंभेजा तं च सरीरगं केइ साइम्मिए पासेज्जा कप्पइ से तं सरीरगं न सागारियमिति कह्ह अंडिले बहु. फासए पडिलेहिता पमज्जित्ता परिदृवेत्तए, अस्थि य इत्य केइ साहम्मियसंतिए उवगरणजाए परिहरणारिहे कप्पड़ से सागारकडं गहाय दोन्चपि ओग्गहे अणुग्णवेचा परिहारं परिहरित्तए । ९० २१॥
छाया-प्रामानुप्रामं द्रवन् भिक्षुश्चाहत्य विश्वग्भवेत्, तं च शरीरक कश्चित्साध. मिकः पश्येत् कल्पते तस्य तच्छरीरकं न सागारिकमिति कृत्वा स्थण्डिले बहुमासुके प्रतिलेख्य प्रमाय॑ परिस्थापयितुम् । यास्ति चात्र किचित् सार्मिकसकमुपकरणजातं परिहरणाईम्, करपते तस्य सागारकृतं गृहीत्वा द्वितीयमपि अवग्रह मनुशाप्य परिहार परिबईम् ॥ सू० २१ ॥
भाष्यम्--'गामाणुगाम' प्रामानुग्रामम्-एकस्माद् प्रामाद प्रामान्तरम् 'दइज्जमाणे द्रवन्-विहारवृत्या गच्छन् , 'मिक्खू य' भिक्षुश्व श्रमणः 'आहच्च' भाहत्य-कदा. चित् 'वीसंमेज्जा' विश्वग्भवेत्-शरीराद् विष्वक्-पृथा मवत्-नियेत–कालगती भवेदित्यर्थ: 'तं च सरीरंग केइ साहम्मिया पासेज्जा' तच्च शरीरकं कश्चित् साधर्मिकः-सहगनः श्रमणः पश्येत्-अयं मृत इति जानीयाप्तदा 'कप्पई' कल्पते 'से' तस्य साघर्मिकस्य भिक्षोः 'तं सरीरगं' तन्मृतशरीरम् 'न सागरियमिति कटु' न सागारिक-सागारसंबन्धि - गृहस्थसंबन्धि मा भवतु गृहस्था इदं मृतकशरीरं मा स्पृशन्तु 'इति कट्टु' इति कृत्वा-इति वुद्ध्या
म्य, २३