________________
A
१७६
व्यवहार ध्यायिके समायं करिसए' स्वाध्याय कत्तुं न कल्पते इति सम्बन्धः, किन्तु 'कपड़ गई अन्नमन्नस्स' कल्पते खस भन्योऽन्यस्य-परस्परस्य 'वायणं दलइत्तए' वाचनां दातुम् अन्यत्र मन्यस्थाने अन्यद्वारा वा । तत्रात्मसमुत्थमस्वाभ्यायिक श्रमणस्यैकं भवति रोगजम्, अमण्याश्च द्विविधम् -रोगजम् ऋतुजं च, तत्र रोगजम् अर्शीमगन्दरवणादिविषयम् , ऋतुजं च ऋतुविषयम् । तत्र श्रमणस्य रकस्यादिदर्शनं यावत् , श्रमणीनां च रक्तपूरजोदर्शनं यावद् अस्वाभ्यायिक भवति, तस्मिन काले निर्ग्रन्थनिग्रन्थीनां स्वाम्यायं कर्त न कल्पते, किन्तु रणादिस्थानमष्टपुटवस्त्रेणाच्छाधाऽन्योऽन्यस्य-परस्परस्य वाचनां अर्थरूपां दातुं श्रोतुं वा कल्पते ॥ मू०१८ ॥
पूर्वमस्वाच्यायिके स्वाध्यायनिषेधः, स्वाध्यायिके स्वाध्यायविधिश्च प्रदर्शितः, सम्प्रति स्वाथ्यायिक नित्यस्वाध्यायकारकः श्रमण: पदवीयोग्यो भवति, स चाऽल्पपर्यायोऽपि बहुपर्यायवल्याः श्रमण्या उपाध्यायतया आचार्यतया च उद्देष्टुं कल्पते इति सूत्रदयेनाह-'तिमास०' इत्यादि।
मूत्रम्-तिबासपरियाए समणे णिग्गंथे तीसंवासपरियायाए समणीए णिम्थीए कप्पा उवझायनाए उहिसित्तए ॥ २०१९ ॥
छाया-विवपर्यायः भ्रमणो निर्ग्रन्थः त्रिंशद्वर्षपर्यायायाः श्रमण्याः निम्रन्थ्याः कल्पते उपाध्यायतया उद्देष्टुम् ॥ सू० १९ ॥
भाष्यम् ---'तिवासपरियार' समणे णिग्गंथे' त्रिवर्षपर्यायः श्रमणो निम्न्यः, त्रिवर्ष-वर्षत्रय यथा स्यात् पर्यायो--दीक्षाग्रहणसमयो विद्यते यस्य स त्रिवर्षपर्यायः श्रमणो निम्रन्थो भवेत्तदा सः 'तीसंवासपरियाए' त्रिंशद्वर्षपर्यायायाः--त्रिंशद्वर्षदीक्षापर्यायवत्याः 'समणीए णिग्गयीए' श्रमण्या निम्रन्थ्याः 'कप्पइ उवझायचाए उदिसित्तए' कल्पते उपाध्यायतया उद्देष्टुं. स्वीकर्तुम्, त्रिंशद्वर्षपर्यायवत्याः श्रमण्याः त्रिवर्षपयायः श्रमणः उपाध्यायो भवितुमईतीति भावः ॥१९॥
पुनराह--'पंचवासपरिवाए' इत्यादि ।
सूत्रम् -पंचवासपरियाए समणे निगये सहिवासपरियायाए समणीए निगयीए कप्पड आयरियत्ताए उद्दिसित्तए ॥ सू०२० ॥
छाया–पञ्चवर्षपर्यायः श्रमणो निर्ग्रन्थः पष्टिवर्षपर्यायायाः श्रमण्या निम्याः कल्पते आचार्यतया उद्देष्टुं । सू० २० ॥
भाष्यम्-'पंचवासपरियाए' पञ्चवर्षपर्यायः-पञ्चवर्षदीक्षापर्यायः 'समणे निग्गंधे' श्रमणो निर्मन्थो यदि भवेत्तदा सः 'सद्रिवासयरियायाए' षष्टिवपंपर्यायायाः षष्टिवर्षदीक्षापर्यायवस्याः 'समणीए निग्गंथोए' श्रमण्या निर्मन्ध्याः 'कप्पई' कल्पते, 'आयरियचाए' प्राचार्यतवा