________________
माध्यम् सं० ७ ० २२-२३
शध्यातराशय्यातरपरिमानविधिः १७२ श्रावको भाटकप्रदानपूर्वकमन्यस्मै उपाश्रयं दथात् इत्यर्थः, 'से य चक्कइयं वएज्जा' सच सागारिकः, अवकयिक भास्केनोपाश्रयप्रतिग्राहिणं वदेत् उपाश्रय ग्रहणसमये कथयेत् । कि वदेत् । तत्राइ-'इमम्मि' इत्यादि, 'इममि य इममि य ओवासे समणा णिमाथा परिवसति' मस्मिञ्च अस्मिच अवकाशे-उपाश्रयस्याऽमुकामुकप्रदेशे श्रमणा निर्मन्थाः परिवसन्ति-निवासं कुर्वन्ति, स सागारिकः यस्मै भाटफग्रहणाय उपाश्रयं ददाति, तं प्रति उपाश्रयप्रदानसमये एवं वदेत्-यदहं तुभ्यं भाटकप्रदानपूर्वकमुपाश्रयं ददामि किन्तु उपाश्रयस्याऽमुकप्रदेशे साघवो वसन्ति अतस्तं प्रदेश विहायोपाश्रयं ददामीति । तस्मात् साधुस्थितिकमुपाश्रयस्य प्रदेश विहायाऽवशिष्ट एबोपात्रयस्य प्रदेशो माटकप्रदानपूर्वकं त्वया ग्रहीतव्य: ‘से सागारिए परिहारिए' एवमुळे स सागारिकः परिहार्यः-परिहर्तव्यः । उपाश्रयं भाटकप्रदानपूर्वकं ददतः शय्यातरस्य गृहात् साधुभिर्भकपानादिकं न प्रहीतव्यमित्यर्थः । 'से य नो वएज्जा यक्कइए वपज्जा' कदाचित् स चोपाश्रयस्वामी नो वदेत् अवयिक एव-भाटकेनोपाश्रयग्रहीतैव वदेत् , यथा-अस्मिंश्च अस्मिश्चावकाशे श्रमणा निवासं कुर्वन्तु, 'से सागारिए परिहारिए' स सागारिकः-सोऽवयिकः सागारिकः शय्यातर इति परिहार्थः -परिहर्त्तव्यः, तद्गृहादपि भक्तपानादिकं साधुभिर्न ग्रहोतामति । 'दोवि ते वएज्जा दोषि सापारिया परिहारिया' द्वावपि तो वदेयाताम्, द्वावपि सागारिको परिहार्यो । अथ दावपि भाटकदाता भाटकेन प्रतिग्रहीता च पदेयाताम् प्रथममुपाश्रयस्वामी वदेत्-एतावति उपाश्रयस्याऽवकाशे श्रमणा निर्ग्रन्थाः स्थास्वन्तीति, पश्चादवकयिको यात्-एतावति प्रदेशे श्रमणा निम्रन्यास्तिष्ठन्तु न मे काऽपि हानिः, एवं यदि तो द्वावपि वदेयाताम् तदा तो द्वावपि सागारिको शव्यातरौ इति शवपि परिहाय्यौ, तयोर्द्वयोरपि गृहारसाधुभिर्भक्तपानादिकं न महीतव्यमिति ।
यदि-शय्यातरो भाटकेनोपाश्रयं कस्मैचिद्ददाति तथा प्रदान समये कधयेत्-यामहं ददामि वसतिम् , तस्या वसतेरमुकाऽमुकप्रदेशे श्रमणा निम्रन्थाः पग्विसन्ति, अतस्तउत्प्रदेशं परित्यज्योपाश्रयस्य प्रदेशान्तरमेव त्वया ग्रहीतव्यम् , इत्थं कथयतः शय्यातरस्य भक्तपानादिक श्रमणैन ग्रहीतव्यम् । यदि शल्यातरः सम्पूर्णमेवीपाश्रयं भाटकेन दद्यात् अतोऽमुकप्रदेशे श्रमणा स्तिष्ठन्तीति वक्तुं न पारयेत्-कथयितुं न शक्नुयात् , किन्तु-यो भाटकेन गृह्णाति स एब वदेत्- यदमुकाऽमुकप्रदेशे अमणा निर्धन्यास्तिष्ठन्तु. तदा स भाटकेन उपाश्रयप्रतिग्रहीता शय्यातर इति तस्याऽपि भक्तपानादिक प्रहीतुं साधूनां न करते । यदि उपाश्रयस्याधिपतिः भाटकेन ग्रहीता च उभावपि वदेयाताम् तत्र प्रथमो वदेत्-अमुरूप्रदेश भ्रमणा निग्रन्थाः स्थास्यन्तीति, उपाश्रयग्रहोताऽपि वदेत्-यदुपाश्रयस्याऽमुम्मिन् अवकाशे