________________
१८०
ध्यपहारसूत्र श्रमणा निम्रन्थास्तिष्ठन्तु तदोभावपि शय्यातरौ हति द्वयोरपि तयोर्भक्तपानादिकं साधुभिर्न प्रहीतव्यमिति भावः ॥ सू. २२॥
सूत्रम्-सागारिए उवस्सय विक्किणिज्जा से य कइयं वएज्जा इममि य इममि य ओवासे समणा णिग्गंथा परिवसंति, से य सागारिए परिहारिए, से य नो वएज्जा कइए वएज्जा से सागारिए परिहारिए, दोवि ते वएज्जा दोवि सागारिया परिहारिया ॥९० २३ ॥
छाया- सागारिक उपाअयं धिक्रीणीत. स व क्रयिकं वदेत्-अस्मिन मस्मिथ अवकाशे श्रमणा निर्मन्याः परिवसन्ति, स च सागारिका परिहार्य, स च नो यदेत, अवक्रयिको पवेत् स सागारिकः परिहार्यः, द्वापि तो वदेयाताम् द्वापि सागारिको परिहार्यो । सू० २३ ।।
भाष्यम् -- 'सागारिए' सागारिकः-शय्यातरः 'उवस्सयं' उपाश्रय-वसतिम् 'विक्किणिज्जा' विक्रीणीत-उपाश्रयाय विक्रय कुपात मूतना वयादित्यर्थ. तस्वीपाश्रयस्य यावन्मूल्यं तद् गृहीत्वा तमुपाशयं मूल्यदाने दद्यात् , 'से य कइयं वएज्जा' स च ऋयिकं वदेत् स चोपाश्रयस्य विक्रेता सागारिकः यो मूल्यं दत्वा उपाश्रय गृहाति तं प्रति वदेत्-'इमंमि य इममि य ओवासे समणा णिग्गंथा परिवति' स्वया मूल्येन गृहीतस्यास्योपाश्रयस्य अस्मिंश्चास्मिश्च अवकाशे श्रमणा निम्रन्थाः परिवसन्ति-अस्योपाश्रयस्यामुकप्रदेशे साधवस्तिष्ठन्ति, अतस्तादृशं देशं परित्यज्योपाश्रयं भवते ददामि, 'से य सागारिए परिहारिए' स च सागारिकः शय्यातरः इति शय्यातरस्कात् स परिहार्य:-परिहर्तव्यः भकपानादिकं गृहविः तस्य प्रतिषेधः कार्यः । 'से य नो वएज्जा' स च-पूर्वस्वामी यदि किचिदपि न वदेत् किन्तु 'कइप वएज्जा' ऋयिकः-यो मूल्यं दवा उपाश्रयं गृह्णाति स एव वदेत्-यथा-अस्योपाश्रयस्याऽमुकप्रदेशे मक्रीतेऽपि श्रमणा निर्मन्थाः यथामुखें तिष्ठन्तु, तदा -'से सागारिए परिहारिए' स च क्रेता सागारिकः शय्यातर इति कृत्वा परिहार्य:--परिहत्तव्यः, तद्गृहं भक्तपानार्थ परिवर्जनीयमिति । 'दोवि ते वएज्जा दोवि सागारिया परिहारिया' अथवा द्वावपि तौ पूर्वप्रकारेण वदेयाताम् तदा द्वावपि सागारिको शाम्यातरी परिहार्यो-परिहर्तव्यौ । अथ यदि द्वावपि वदेयाताम् यथा पूर्वस्वामिना कथितम्'एतावत्येकदेशे श्रमणा निर्मन्थास्तिष्ठन्तु' परन्तु तावति प्रदेशे श्रमणानां समावेशमदृष्ट्वा मूल्येन ग्रहीता वदेत् एतावति मदीयेऽपि प्रदेशे तिष्ठन्तु श्रमणा निग्रन्थाः, तदा द्वावपि सागारिकोशय्यातरौ इति तो द्वावपि परिहार्यों-परिहर्तव्यो, सद्गृहेभ्यो भक्तपानादिकं कदाचिदपि न प्रायम् । सू०२३ ॥