________________
माध्यम् ० ७ सू० २५-२६
वसतिवासावग्रहानुशापनाधिषिः १८१ पूर्वमुपाश्रयमधिकृत्य शय्यातरविधिः प्रदर्शितः, साम्प्रतमुपाश्रयस्याऽवमहविधिमाह'विश्वधूया' इत्यादि ।
सूत्रम्-विवधूया नायकुलबासिणी सावि यावि ओग्गई अणुन्नवेयब्वा किमंग ! पुण पिया वा भाया वा पुत्ते वा सेवि यावि ओग्गई ओगिण्डियन्वे ॥ सू० २४ ॥
छाया-विधवदुहिता मातकुलवासिनी साऽपि धापि अषप्रहमनुहापयितव्या किमा? पुनः पिता था भ्राता वा पुत्रोधा सोऽपि चापि अवप्रहमघग्रहीसव्यः ।। सू०२४ ॥
'भाज्यम्-'विश्वध्या' विषवदुहिता तत्र विगतः धवः-पतिर्यस्याः सा विधवापतिरहिता, दुहिता-उपाश्रयस्वामिनः कन्या, कीदृशीत्याह-'नायकुलवासिणी' ज्ञातकुलबासिनीपतिपक्षरहितत्वेन पितृगृहवासिनी पितृपक्षवासिनी पितृपितामहादिगृहवासिनी दा 'सावि यावि ओग्गई अणुन्नवेयन्वा' साऽपि चापि-साऽपि चावग्रहमनुज्ञापयितव्या-अवग्रहम्-माज्ञां प्रति अनुज्ञापयितव्या--आशाग्रहणयोग्या भवति, साधुभिर्वासाय एषाऽपि प्रष्टव्येत्यर्थः, एतस्या अनुज्ञामादाय उपाश्रये वास: करणीयो न स्वाशानन्तरेण निबसेदितिभावः । यदि पितृगृहस्थिता विधवाऽपि माज्ञाप्रणार्थ योग्या भवति तर्हि--किमंग ! पुण पिया वा भाया वा पुने वा किमत पुनः पिता वा भ्राता वा पुत्रो वा, 'सेचि यावि सोऽपि च मुतराम् 'ओग्गई ओगेण्डियन्वे' अवमहमवग्रहीतव्यः। यदि विषवा दुहिता स्थानार्थमनुज्ञापयितव्या भवेत्तदा का कया पितृभ्रातूपुत्रा दीनाम्, अतस्ते सर्वेऽपि निवासार्थमनुज्ञापयितव्याः । तत्र पुत्रादयो द्विप्रकारकाः प्रज्ञप्ताः प्रभवः सत्ताधारिणः, अप्रभवः- सत्तावर्जिताः, तत्राऽप्रभव रते-गृहीतभागः पृथग्भूतो भ्राता १, पुत्रो वा २, प्राधूर्णकः ३, दासः ४, भूतकः ५, जामात्रे दवा पितृपक्षद्विष्टा कन्या च ६, एते निस्सत्ताका अप्रभवो नानुज्ञापनीयाः, एतेषामुपाश्रयाज्ञा न महीतल्या श्रमणैरिति भावः। अथ च-अप्रभूणामनुज्ञापने सम्भवन्त्येते दोषाः, तथाहि- अप्रभूननुज्ञाप्य यदि कुत्रचित् उपाश्रये गृहे वा श्रमणः स्थास्यति तदा--यदा गृहस्वामी आगमिष्यति, अथ यदि तस्य साधुनिवासो नानुमतो भवेत् तदा स गृहस्वामी दिवा रात्रौ वा उपाश्रयात् श्रमणान्निष्कासयेत् । तत्र-निष्काशने लोके महती निन्दा स्यात् , कथयिष्यन्ति च लोकाः-चत् इमे साघवो दुष्टाः अशुभकर्मकारिणः सन्तीति प्रतिभाति, अत एव अमुकेन श्रावकेन स्वोपाश्रयान्निष्का-- सिता इति, कदाचित् स्थानान्तरमलभमानानामकिञ्चनानामिव यत्र तत्र परिभ्रमण स्यात्, इत्यादिबहवो दोषाः संभवेयुः। तथा-अदत्तादानदोषोऽपि स्यात, तेनाऽऽज्ञाभङ्गादयो दोषा अपि समापतेयुः, तस्मात् गृहस्वामिनो या तन्निर्दिष्टाद्वा वसतेराज्ञा ग्रहीतव्येति भावः ।। सू० २४ ॥