________________
चूर्णि-भायाऽवजूरी ०४ २०२० भिक्षोः संभोगार्थमन्यगणगमनविधिः १०१ भन्यं गण संभोगप्रत्ययेन उपर्सपथ विद्वषुम्, से 8 तस्य धितरेयुः पवं तस्य कल्पते मन्ये गणं संभोगप्रत्ययेन उपर्सपद्य धिहर्सम् , ते च तस्य नो बितरेयुः एवं तस्य नो कल्पते अन्य गण संभोगप्रत्ययेन जपर्सपत्र विदर्तम्, गौतरिक धर्मविनयं लमेत पयं तस्य कल्पते भम्यं पण संभोगप्रत्ययेन उपसंपध विहतम् , यत्रौसारिक धर्मविनयं नो लभेत पवं तस्य नो कल्पते अन्य गणे संभोगप्रत्ययेन उपसंपद्य विहर्जुम् ॥ २० ॥२३॥
चूर्णी--'भिक्ख य' इति । भिक्षुश्च गणात स्वगणात् अपक्रम्य निस्सृत्य संभोगप्रत्ययेनसंभोगः-एकमण्डल्यां भोजनादिरूपः, अथवा समवायात्रोक्तों द्वादशविधः संभोगस्तत्प्रत्ययेन तन्निमित्तेन तदर्थमित्यर्थः अन्य गणमुपसंपद्य विहर्तम्-अवस्थातुम् इच्छेत् तदा तस्य पूर्ववदेवआचार्यादिकमनापृच्छय नो कल्पते, आपच्छ्य कल्पते । यदि ते गणान्तरगमनस्याज्ञा वितरेयुः एवम्-अनेनाज्ञाग्रहणविधिना तस्य गणान्तरगमनं कल्पते, यदि ते गणान्तरगमने आज्ञा नो वितरेयुस्तदा नो कल्पते गणान्तरगमनम्, इति सूत्राशयः 1 मिक्षोः गणान्तरगमने कारणमाह-'जत्थुत्तारिय' इत्यादि, 'जत्थ' इति यत्र यस्मिन् गणे गन्तुमिच्छति तत्र यदि स पगारिका-करता प्रमानं धर्मरिन लोन साप्नुयात् पनादृशो गणो यदि भवेत् तदा तस्य नमन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्नम्-अवस्थातुं कल्पते, यत्रोत्तरिक धर्मविनयं नो लमेत तदा तस्य भन्यं गणं संभोगप्रत्ययेन उपसंपद्य विह नो कल्पते ॥ सू० २३ ॥
अथ भाष्यकारो गणान्तरगमने विषेकं प्रदर्शयति-'नाण?' इत्यादि । भष्यम्--नाणदसणट्टा, चारित्तट्टा भवे य संभोगो।।
___ संकमणे चउभंगी, आयरियं गच्छमासज्ज ॥ २ ॥ छाया ... ज्ञानार्थ दर्शनार्थ चारित्रार्थ भवेच्च संभोगः ।
सेक्रमणे यतुभनी, आचार्य गच्छमासाद्य ॥२॥ अवचूरी-'नाणढ०' इति । ज्ञानार्थ दर्शनार्थ चारित्रार्थ न संभोगो भवेदिति त्रिविधः संभोगः, तदर्थ गणान्तरसंक्रमण भवति, तत्र आवार्य गच्छं च आसाथ-आश्रित्य चतुर्भङ्गी भवतीति भाष्यगाथार्थः । विस्तरार्थश्यायम्-स्वगच्छे सूत्रार्थदानादी विषदति सति गमछान्तरसंक्रमणे पूर्वोक्तरीत्यैव गमनविधिरत्रापि प्रतिपत्तव्यः, परन्तु चारित्रार्थ गच्छान्तरसंक्रमणे तु यस्य गच्छस्य प्रथममुपसंपन्नो भवति तस्मिन् गम्छे चरणकरणकियायां विषीदति सति चतुर्भङ्गी भवति, तथाहि-छो विषीदति नाचार्यः १, आचार्यों विपीदति न गम्छः २, गच्छोऽपि आचार्योऽपि च विषीदति ३, न गच्छो विर्षीदति न वा आचार्यः ५ इति । तत्र प्रकृते 'गच्छो विषीदति नाचार्यः' इत्येवरूपः प्रथमो भगोऽवगन्तव्यः, तत्र स्वयं विषीदतो गच्छस्य भाचार्येण प्रेरणा कर्त्तव्या, तत्र गच्छस्य विषादकारणं यथा--प्रथम तावत् गच्छश्रमणाः यथाकालं प्रत्युपेक्षणां न कुर्वन्ति न्यूनातिरिक्कादिदोपैर्विपसिन वा प्रत्युपेक्षणां कुर्वन्ति, गुरुग्ला