________________
ज्यपहार पूर्वम् ऋतुबद्धकालवर्षाकालमधिकृत्य एकैकाचार्योपाध्यायगणावच्छेदकविषय कापाकल्पसूनाष्टकं प्रतिपादितम्, साम्प्रतं तदेव कालद्वयमाघेकृत्याऽनेकाचार्योपाध्यायगणायच्छेदकविषय सूत्रद्वयमभिघातुकामः पूर्व हेमन्तप्रीष्मकालमधिपत्य सूत्रमाह -'से गामसि वा' इत्यादि ।
सूत्रम्-से गामंसि वा नगरंसि वा निगमसि वा रायहाणीप वा खेडंसि पा कन्बडंसि वा मडंबसि वा पट्टणंसि वा दोणमुहंसि चा आसमंसि चा संबाईसि वा संनिवेसंसि वा बहणं आयरियउवज्झायाणं अप्पबियाणं, बहणं गच्छावच्छेययाणं अप्पतइयाणं कप्पइ हेमंतगिम्हास चरितए अन्नमन्ननिस्साए ॥ सू० ९ ॥
छाया-अथ प्रामे वा नगरे वा राजधान्यां वा खेटके या कबडे वा भडम्ये वा पत्तने षा द्रोणमुझे वा आश्रमे पा संवाहे वा संनिवेशे वा बहूनामावार्योपाध्यायानासारभद्वितीयानाम् णादमछदकानामात्मतृतीयामाम् कस्पते हेमन्तग्रीष्मेषु चरितुम् भन्योऽन्यनिश्च या ।। सू० ९॥
भाष्यम्- 'से गामंसि वा' इति । 'से' अत्र से' शब्दोऽयशब्दार्थकः, तथाच अथानन्तरं प्रत्येकाचार्यादिविषयकविधिप्रतिषेधप्रदर्शनानन्तरम् गामसि वाः' ग्रामे वा ग्रामविषये, तत्र प्रामा तिवेष्टितः, तस्मिन् 'नगरंसि वा नगरे वा, तत्र नगरं गोमहिष्यादीनामष्टादशकरवर्जितम् , तम्मिन् 'निगमंसि या' निगमे वा, निगमः वणिजो व्यापारस्थानम् , तस्मिन् वा, 'रायहाणीए वा राज धान्यां वा, तत्र राजधानी राज्ञो निवासस्थानम् , तत्र वा, 'खेडंसि वा खेटे वा, तत्र खेटो धूलिनि. मितप्राकारपरिवेष्टितं जननिवासस्थानं, तस्मिन् , 'कबउंसिवा' कबटे वा कुत्सितनगरे 'मडबंसिवा' मडम्चे वा, मडम्ब --सार्धकोशद्वयान्तर्गत ग्रामहितः प्रदेशः, तत्र, 'पट्टणंसि वा पत्तने वा, पत्तन जलपत्तनं स्थलपत्तनमिति द्वियिधम् , नौभिः शकटा प्राप्यं नगरं पत्तनं भवति, तत्र वा, 'दोणमुहंसि वा दोणमुखे वा, तत्र द्रोणमुखो नाम जलस्थलमार्गयोः संमेलनस्थानम् , तत्र वा, 'आसमंसि वा' आश्रमे वा तापसादीनां निवासस्थाने वा 'संवाहंसि बा' संबाहे वा, तत्र संशहः कृषिवलैान्यरक्षार्थ निर्मितं दुर्गभूमिस्थानम् तत्र बा. 'संनिचेससि वा मन्निवेशे वा, तत्र मंनिवेश:समागतसार्थवाहादिनिवासस्थानम् , तत्र वा, 'वहणं' बहुनामनेकेषां द्वित्रिप्रभृतीनाम् 'आयरियउवज्झायाण आचार्योपाध्यायानाम् आचार्याणामुपाध्यायानां नेत्यर्थः । कथम्भूतानाम् ? तबाह 'अप्पविइयाण' आत्मद्वितीयानाम् , आत्मना द्वितीयानाम् आत्मभिन्नैकसाधुयुक्तानाम् 'बहूर्ण गणावच्छेययाण' बहूनामनेकेषां गणावच्छेदकानाम् 'अप्पतइयाण' मारमतृतीयानाम् आत्मना सह तृनीयानाम् द्वौ सहायको तृतीयश्च स्वयं तेषाम् 'कप्पई' कल्पते 'हेमंतगिम्हासु' हेमन्तप्रीष्मेषु ऋतुबद्धकाले इत्यर्थः 'चरित्तप' चरितु विहर्तुम् । कथं कल्पते ? इत्याह-'अन्नमन्ननिस्साए' अन्योऽनिश्रया परस्परोपसंपदमाश्रित्येति यथा-एकस्याचार्यस्यैकः शिष्यः, द्वितीयः स्वयम्, एवं प्रत्येकं द्वितीयादीनां वो दौ मिलित्वा चतुःसंख्यकादय माचार्याः, एवमेकस्य गणावच्छेदस्य