________________
भाष्यम् उ० ४ ० १०-११
याचार्याद कालधर्ममाप्ते विहरणविधिः १०७
दशै शिष्यो एकश्च स्वयमिति प्रत्येकं द्वित्रादीनां त्रयस्त्रयो मिलित्वा पसंख्यकादयो गुणावच्छेदकास्तेषां मन्तग्रामेषु विहतु कल्पते इति भावः ।। सू० ९ ॥
सूत्रम् — से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कल्पसि का मडंबंसि वा पट्टणंसि वा दोगमुहंसि वा आसमंसि वा संबाईसि वा संनिवेसंसि या बहु आयरियउवज्झायाणं अप्पतझ्याणं, बहूणं गणावच्छेययाण अप्पचउत्थाणं कप्पड़ वासावासं वत्थए अन्नमन्ननिस्साए || सू० १० ॥
छाया - अथ प्रामे वा नगरे वा राजधान्यां वा खेटे वा कम्बदे वा मम्मे वा पसने वा द्रोणमुखे या आश्रमे वा संवाहे वा बहूनामा बायोपाध्यायानामात्मतृतीयानाम् बहूनां गणाचच्छेदकानामात्मचतुर्थानां कल्पते वर्षावासं वस्तुमन्योऽभ्यनश्रया ॥ सू० १० ॥
भाष्यम् -' से गामंसि वा' इत्यादि । 'से' अथानन्तरम् 'गामंसि वा' प्रामे वा पूर्वनिर्दिष्टस्वरूपेषु ग्रामादिषु 'बहूणं' बहूनामनेकेषां 'आयरियउवज्झायाणं' आचार्योपाध्यायानां प्रत्येकमनेकेषामाचार्याणाम् तथा प्रत्येकमनेकेषामुपाध्यायानाम् 'अध्पतश्याणं' आत्मतृतीयानाम् आत्मना सह त्रिव्वसंख्याविशिष्टानाम्, तथा 'बहूणं गणायच्छेययाणं' बहूनामनेकेषां गणावच्छेदकानाम् 'अप्पचउत्थाणं' मात्मचतुर्थानाम् आत्मना सह चतुष्कसंख्याविशिष्टानाम् 'कप्पड़' कल्पते 'बासावासं' वर्षावासं चातुर्मास्यम् 'वत्थए' वस्तुं वासं कर्तुम् । कल्पते आत्मतृतीयानामाचार्याणां बहूनाम्, तथा - आमचतुर्थानां बहूनां गणावच्छेदकानां वर्षावासं बस्तुम् । कथमित्याह'अन्नमन्न निस्साए ' अन्योऽन्यनिश्रया परस्परोपसंपदा चातुर्मास्ये एकत्र वासं कर्त्तुं कल्पते । अत्रार्थं भावः यथा - एकस्याचार्यस्य शिष्यों एकश्च स्वयमिति त्रयः एवं प्रत्येकं द्वित्रादीनां संख्यामेलनं भवतीति परस्परं मिलित्वा, एवमेकस्य गणावच्छेदस्य त्रयः शिष्याश्चतुर्थः स्वयमिति चवारः एवं प्रत्येकं द्वित्रादीनां संख्यामेतं भवतीति परस्परं मिलित्वा तेषां वर्षावास स्थातुं कल्पते इति । यत् क्षेत्रं यस्यानुकूलं भवति तन्निश्रया वर्षावासे स्थातव्यमिति ॥ सू० १० ॥
3
सूत्रम् —गामाणुगामं दूइज्माणे भिक्खु जं पुरओ कट्टु विहार से आहच्च वीसंमेा अस्थि या इत्थ अन्ने के उपसंपज्ञणारि से उपज्जियन्ते, णत्थि या इत्य अन्ने केइ उवसंपज्ञ्जणारिहे तस्स अपणो कप्पा असमते कप्पर से मइया पडिमाए जणं जगणं दिसं अन्ने साहम्मिया विहरंति तुष्णं वण्णं दिसं उबत्तिए, नो से कप्प तत्थ विहारवत्तियं चत्य, कप्पर से तत्य कारणवतियं वत्थ, तंसि च णं कारणंसि निडियंसि परो वएज्जा वसाहि अजो एमरायं वा दुरायं वा एवं से कप्पड़ एगरायं वा दुरायं वा वत्थए, नो से कप्पर परं पग