________________
व्यवहारले वा दुरायाभो चा वसा से
रायाओ वा दुरायाओ वा वस्थए जं तत्व पर एगरायाो संवरा छेए का परिहारे बा || सू०११॥
छापा--प्रामाऽनुप्रामं द्रघन् भिक्षुर्य पुरतः कृत्वा विहरति स आहाय विश्वम् भवेत, अस्ति चानाऽन्यः कश्चित् उपसंपदाईः उपसंपचच्या, नास्ति कश्चित् उपसंपदाहा तस्य आत्मनः कल्पोऽसमाप्तः कल्पते तस्यैकराषिक्या प्रतिमया यां यां खलु दिशमन्ये साभिका विरान्त ता सांसदिशभुपनाराम, नो तस्य कल्पते तब विहारप्रत्ययं वस्तुम्, फरूपते तस्य तत्र कारणप्रत्यय वस्तुम्, तस्मिश्च कारणे निष्ठित परो वदेत् बस आर्य! एकरा वा द्विरा था पर्व तस्य कल्पते एकरात्र वा द्विरा वा वस्तुम्, नो तस्य कल्पते परमेकरात्राद्वा विरात्रावा वस्तुम्, यत्तत्र परमेकरात्राबा द्विरात्राहा घसति तस्य सान्तरात् छेदो वा परिहारो वा। सू०११ ।।
भाष्यम्-'गामाणुगाम' इत्यादि । 'गामाणुगाम' प्रामानुप्रामम् एकस्मात् प्रामाद गामान्तरम् 'दइज्जमाणे' द्रवन् गश्छन् एतावता ऋतुबद्धः कालः प्रदर्शितः । 'भिक्खू भिक्षुः श्रमणः 'में पुरओ कट्टु विहरह' यं पुरतः कृत्वा पुरस्कृत्य यमाचार्यमुपाध्यायं वा पुरतः कृत्वा यन्निश्रयेत्यर्थः विहरति 'से आइञ्च विसंमेज्जा' स माचार्थ उपाध्यायो वा गच्छनायकः माहत्य कदाचिद् भायुईलिकपरिक्षयात् विश्वाभवेत् शरीरागृथम् भवेत् कालगतो मृतो भवेदिस्यथैः तदा 'अस्थि या इत्य अन्ने केइ उपसंपज्जणारिहे' भस्ति चाऽत्र समुदायेऽन्यः फश्चित् भाचार्य उपाध्यायो गणी गणधरः प्रवर्तकः स्थविरो वा उपसंपदाऽर्हः उपसंपयोग्यः पदवीयोग्य इत्यर्थः तदा 'से उवसंपज्जिय३' स एवोएसंपत्तव्यः आचार्यादित्वेन स्थापयिखा तन्निश्रायां स्थातव्यमित्यर्थः । 'नस्थि या इत्थ अन्ने केइ उपसंपणारिहे' यदि नास्ति चात्र कश्चिदन्य भाचार्यादिः, गणी प्रवर्तकादिवा समुदाये उपसंपदाईः आचाराङ्गनिशीथादेाता तदा 'अप्पणो कप्पाए असमत्ते' मात्मनः स्वकीयस्य कल्पः माचारकल्पः असमाप्त: माचारकल्पः पूर्णो न पठितो भवेत्तदा तदने पठनस्यावश्यकता वर्तते एवं सति कप्पद से एगराइयाए पडिमाए' कल्पते तस्य एकरात्रिक्या प्रतिमया एकरात्राभिप्रहेण 'अत्रतः प्रस्थितोऽहं गन्तव्यस्थानादर्वाग् अपान्तराले एकराबादधिकं न स्थास्यामि' इत्यभिग्रहमादायेत्यर्थः "जण जेणं विसं यां यां खलु दिश-यस्यां यस्यां दिशि यत्र यत्र प्रदेशे 'अन्ने साहम्मिया विहरति अन्ये केचित् साधर्मिकाः समानधर्माणो विहाति 'सं णं तं गं दिसं उवलितप' तां तां खल दिश-तस्यां तस्यां दिशि उपलासुम् गन्तुमित्यर्थः किन्तु 'नो से कप्पइ सत्य चिहारबचियं पत्थए' नो तस्य भिक्षुकस्य कल्पते अपान्तराळे विहारप्रत्ययं निवासनिमित्तकं आहारोपकरणादि. कोभात्तत्रावस्थानकारणकं वस्तुं वासं कर्तुम् । 'कप्पड़ से तत्थ कारणवत्तिर्य वत्थर' कल्पते सस्यान्तराले कारणप्रत्ययं कारणमासाथ ग्लानादेवैयावृत्यादिकारणमालम्य एकद्विरात्रादधिकमपि