________________
माध्यम् उ० ४ सू० १२
stariat rearrप्ते विहरणाविधिः
૧
वस्तुं वासं कर्तुम् । 'तंसि च णं कारणंसि निट्टियसि तस्मिथ स्वल कारणे निष्ठिते समाप्ते सति यदि 'परो वएज्जा' परोऽन्यः तत्रत्यः श्रमणः संघो वा वदेत् कथयेत् किं वदेत्तत्राह'बसादी'–त्यादि, 'क्लाहि अज्जो' वस निवासं कुरु हे आर्य ! ' एगरायं वा दुरायं वा' एकरात्रं वा द्विरात्रे वा यावद व्यत्राधिकं वस, इति यदि परो वदेत् तदा एवं से ऋप्पड़ एगरायं वा दुरायं वा वत्थए' एवमन्येन प्रार्थनायां कृतायां तस्य श्रमणस्य कल्पते एकरात्र वारा या वस्तुम्, किन्तु 'नो से कप्पड़ परं परायाओ वा दुरायाओ वा वत्थम् नो कल्पते तस्य एकरात्राद्वा द्विरात्राद्वा परमधिकं तत्र वस्तुम्, 'जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई यद् - यदि तत्र परमधिकमेकरात्राद्वा द्विरात्राद्वा कारणं विना वसति तदा 'से' तस्य 'संतरा छे वा परिहारे वा' सान्तरात् स्वकृतादन्तरात् मन्तररूपापराधात् गन्तव्यस्थानप्रापणे यावदेवसिकमन्तरं भवेत् यावन्ति दिनानि गन्तव्यस्थानप्रापणे तत्र व्यवधानीकृतानि तावद्दिवसपरिमितः छेदो वा परिहारो वा छेदना वा परिहारनामकं वा प्रायवित्तं भवेत्तस्येति ।
अत्रायं सूत्राशयः – यन्निश्रया भिक्षुप्रमानुग्रामं विहरति तस्मिन् कालगते सति मच्छे यदि उपसम्पदाः पदवीयोग्यः कोऽप्यन्यो भवेत्सदा तं तत्र उपसंपदायां स्थापयित्वा तन्निश्रार्या स्थातव्यम्, तदनन्तरं स्वस्य पठितुमारब्धकल्पस्यात्रे पठनं कर्त्तव्यम् । यदि उपसंपदाई:- पदवीयोग्योऽन्यः कोऽपि गच्छे न भवेत्, स्वकीयः कल्पश्चाऽसमाप्तो वर्त्ततेऽतस्तत्पूरणार्थ मझे पठनमा - वस्यकं वर्ततं स्वनिश्रायां कतिचित् साधवो भवेयुः, एवं सति स्वनिश्रागतान् सर्वान् साधून् गृहीत्वा गमनं कर्त्तव्यम् । तत्र एकरात्रिकाभिप्रण गच्छेत्, यथा अग्रतो निर्गमनानन्तरं गन्तव्यस्थानादर्वाग् अपान्तराके एकरात्रादधिकं कुत्रापि न स्थास्यामीति । एवंविधाभिप्रण यस्यां दिशि कल्पपाठकाः साधर्मिकास्तिष्ठन्ति तां दिशं प्रति प्रस्थातव्यम् सत्रापान्तराने गोकुलमदों दुग्वदध्यादिला भरूपं प्रतिबन्धमकुर्वन् गच्छेत् किन्तु मार्गे आहारादिलाभमपेक्ष्य स्थातुं न कल्पते । यदि मार्गे स्थितानां सानूनां ग्वानावस्थायां वैयावृत्यादिकारणमुपस्थितं भवेत्तदा तस्य तत्कारणप्रत्ययमे करात्रादधिक्रमपि तत्र वस्तुं कल्पते । समाप्ते च कारणे तत्रतो निर्णन्तच्यम् । यदि तत्रत्याः श्रमणाः पुनरधिकं वस्तुमाग्रहं कुर्युः तदा एकरात्रं वा द्विरानं वा तत्र स्थातुं कल्पते । तत्राद्वारोपध्या दिलोभादेकद्विरात्रादधिकं वसेत् तदा तस्य भिक्षोरपान्तराले गन्तव्यस्थानप्राप्तौ याव दिनाधिकमन्तरं भवेत् तावत्परिमित छेदः परिहारतपो वा कल्पपठनान्तरायकारण समापचेतेति सूत्राशयः || सू० ११ ॥
तदेवं ऋतुबद्धकान्सूत्रं व्याख्याय सम्प्रति वर्षावाससूत्रं व्याख्यातुमाह- 'वासाचा' इत्यादि । सूत्रम् - वासावासं पज्जोसविओो भिक्खू य ज पुरओ कट्टु विहरs से आहच्च वीसंभेज्जा अस्थि या इत्थ भन्ने के उपज्जणारिहे से उवसंपज्जियन् नत्थि था