________________
व्यवहार
इत्य अन्ने उवसंपज्जणारिहे तस्स अप्पणो कप्पाए असमचे फष्पइ से एगराइयाए पडिमाए जण्ण जण दिसं अन्ने साहम्मिया विहरति तणं तणं दिसं उचलितए, नो से कम्पइ तस्थ विहारबत्तियं वत्थर, कप्पइ से तत्थ कारणवत्तियं वत्थए । तसि च गं कारणंसि निडियंसि परो वएज्जा वसाहि अज्जो एगरायं वा दुरायं वा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पड़ परं एगरायाओ वा दुरायाओ वा वत्थए, नं तत्थ एगरायाओं वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा॥ सू० १२ ।।
छाया -वर्षावासं पर्युषितो भिक्षुश्च यं पुरतः कन्या विहरति पाइन्य स विश्वग्भवेत् अस्ति चाऽत्राऽन्यः कश्चिदुपसंपदाहः स उपसंपत्तन्यः, नास्ति चात्र कश्चिदुपसंपदाईः तस्य वाऽऽत्मनः कल्पोऽसमात: कल्पते तस्यैकरात्रिश्या प्रतिमया यां यां खलु दिशमन्ये साधर्मिका विहरन्ति सो तां खलु दिशमुपलातुम, नो तस्य कल्पते विद्यार• प्रत्ययं वस्तुम्, फल्पते तस्य कारण प्रत्यय वस्तुम् , स्मिश्च खलु कारणे निष्ठितेपरो वदेत् वस आर्य ! पकरात्रं या द्विरात्र वा, एवं तस्य करते पकरात्रं वा हिरानं वा वस्तुम् नो तस्य कल्पते परमेकरात्राद्वा द्विरापाहा वस्तुम्, यस्तत्र परमेकरात्राद्वा द्विरात्रामा यसति तस्य सान्तरात् केटो वा परिहारी धा । सू० १२ ॥
भाष्यम् ---वासावासं' इत्यादि । 'वासावास' वर्षावास वर्षाकालं 'पज्जोसविनो' पर्युषितः वर्षाकाले वासं कुर्वन् स्थितः 'भिक्खू य' भिक्षु च 'जं पुरओ कटु विहरई' यमाचार्यादिकं पुरतः कृत्वा यन्निश्रयेत्यर्थः विहरति वर्षावासे तिष्ठति 'आहच्च से वीसभेजना' आहत्य स विश्वग्भवेत् कदाचित् स आचार्यः शरीरात् पृथाभवेत् नियेत इत्यर्थः ततः 'अस्थि या इत्थ अन्ने केइ उवासंपनणारिहे' अस्ति विद्यते अत्र समुदाय कश्चिदन्यो नायकः उपसंप. दाईः उपसंपचियोग्यः आचार्यादिपदयोग्यः तदा 'से उवसंपज्जियम्बे' स उपसंपत्तव्यः । शेष सर्वमेकादशसूत्रोक्तमतुबद्धकालसूत्रबद् व्याख्येयम् ॥ सू० १२ ॥
पूर्वमाचार्य कालगते भिक्षमधिकृत्य ऋतुबद्धकालवर्षाकालाविहारविषयक सूत्रद्वयं प्रतिपादितम् , साम्प्रतमाचार्योपाध्यायस्य मरणावस्थायां पदवीदानविधिमाह-'आयरियउज्झाए' इत्यादि ।
सूत्रम्-आयरिय उवज्झाए गिलायमाणे अन्नयरं एज्जा अज्जो ! ममंसि कालगपंसि समाणंसि अयं समुफसियन्वे, से य समुक्कसणारिहे समुक्कसियवे, से य नो समुक्कसणारिहे नो समुक्कसियच्चे, अस्थि या इत्थ अन्ने केइ समुक्कसणारिहे से समुक्कसियम्वे । नस्थि या इत्य अन्ने समुक्कसणारिहे से चेव समुक्कसियम्थे। तसि च णं समुक्किसि परो वएज्जा दुस्समुक्किद्वं ते अज्जो ! निखिवाहि, तस्स पं निक्खि