________________
भाष्यम् उ० ४ सू०१३
मरणासन्नाचार्यानुज्ञाते तत्पश्चात्पददानविधिः ११९
माणस्स नत्थि के छेए वा परिहारे वा, जे साहम्मिया आहाकप्पेणं नो अनुहार विहरति सन्वेसि सि तम्पत्तियं छेए वा परिहारे वा ॥ सू० १३ ॥
छाया - मच्चार्योपाध्यायो ग्लायन् अम्यतरं वदेत्-मार्य । मयि खलु कालगते सति अयं समुत्कर्षयितव्यः, स च समुत्कर्षणाः समुत्कर्षयितव्यः । स च नो समुत्कर्षणाः नो समुत्कर्षयितव्यः अस्ति चात्राऽन्यः कश्चित् समुत्कर्पणाः समुत्कर्षयितव्यः । नास्ति चात्रान्यः कश्चित् समुत्कर्षणाः स एव च समुत्कर्षयितव्यः । तस्मिश्च स्खलु समुत्कृष्टे परो धरेत् दुस्समुत्कृष्ट ते मार्यः ! निक्षिप तस्य खलु निक्षिपतो नास्ति कचित् छेदो वा परिहारो वा, ये साधर्मिका यथाकल्पेन नो अभ्युपाथ विहरन्ति सर्वेषां तेषां सत्प्रत्ययिकं छेदो वा परिहारो वा ॥ सू० १३ ॥
)
भाष्यम् – 'आयरियउवज्झाए' इत्यादि । 'आयरियउवज्झाए' माचार्यः उपाध्यायो वा 'गिलायमाणे ' ग्लायन् धातुक्षोभादिना ग्लानिमुपगच्छन् मासन्नमरणः सन्नित्यर्थः 'अन्नयर' स्मन्यतरम् उपाध्याय · प्रवर्त्तक- स्थविर गणि- गणधर - गणावच्छेदक - गीतार्थभिक्षूणां मध्यात् यं कमयेकं गच्छ सापेक्षः सन् 'एज्जा' वदेत् कथयेत् कश्चिद्गणनायक आचार्यादिः धातुक्षोभादिनाऽनिष्टादिनिमित्तदर्शनेन वा स्वकीयं कालगमनं संभाव्य गच्छसंचालनार्थं गच्छ्वासिनमेकं कमपि श्रमणं समाहूय कथयतीत्यर्थः । 'अज्जो !' हे आर्य ! 'ममंसि कालगयंसि समालि' मयि खलु कालगते मयि मृते सति 'अयं समुक्कसियन्वे' अयं समुत्कर्षयितव्यः अयं परिदृश्यमानः श्रमणः मत्समीहितः समुत्कर्षयितव्यः माचार्यपदे स्थापनीयो भवद्भिः । ततः काळगते आचायें 'से य समुक्कसणारिहे' स च यदि समुत्कर्षणाः समुत्कर्षणयोग्यः आचार्यादिपदवीयोग्यः अभ्युद्यतमरणमभ्युद्यतविहारं वा न स्वीकृतो भवेत् तदा स एव 'समुक्कसियन्वे' समुत्कर्षयितव्यः गणनायकपदे स्थापनीयो नान्यः, यदि स वदेत् - अमभ्युद्यतविहारं जिनकल्पादिकमभ्युद्यतमरणं पादपोपगमनेङ्गित भकस्वाख्यानरूपं वा प्रतिपत्स्ये इति तदा किं कुर्यात् ! तत्राह - 'अस्थि या इत्थ' इत्यादि, 'अस्थि या इत्थ अन्ने के समुक्कसणारिहे' अस्ति चात्र गच्छेऽन्यः कोऽपि श्रमणः समुत्कर्षणाई : गणनायक पदवीयोग्यः श्रमण समुदायामस्तदा 'से समुक्कसियच्चे' स समुत्कर्षयितव्यः गणनायकपदे स्थापनीयः । अथ यदि 'नत्थि या इत्थ केइ समुक्कणारिहे' नास्ति चात्र ग ऽन्यः कोऽपि श्रमणः समुत्कर्षणाः गणनायकपदवीयोग्यः तदा किं कुर्यादित्याइ तदा 'से वेब' स एवं योऽभ्युथतविहारादिकं स्वीकर्तुकामः स एव संप्राये 'सम्रुक्कसियन्ने' समुत्कर्षयितव्यः गणनायकपदे स्थापनीयः, संप्रार्थना यथा - गीडार्थाः संप्रार्थना पुरस्सरं तं ब्रुवते - यूयं गणनायकपर्द किचित् कालं यावत् स्वीकुरुत, परिपालयन्तश्च भवन्त एकमस्माकं कञ्चन श्रमणं गीतार्थं निर्मा