________________
amax.v
- v
n
व्यवहार पयत, तदनन्तरं तत्पदं निमिष्य मवदिरम्युधतविहारादिकं यदिष्टं तत् प्रतिपत्तव्यम् । गौतापरेवमुक्ते तेन गणनायकपदं प्रतिपय कश्चनाप्येकः श्रमणो गीतार्थत्वेन निर्मापितः । तत्पश्चात्तस्य मनसि एवं विचारः समुत्पधेच यथा अभ्युद्यतविहाराधपेक्षया गाळपरिपालन विपुलवरं निर्जराहेतुकमित्यहमेव परिपालयामि गच्छमिति । एवमन्यगीतार्थे निष्पन्ने सति गच्छगता गीतार्थास्तं ब्रुवते-निक्षिप गणनायकपदमिति गीताभैरवमुक्ते स बते-न निक्षिपणामि पदवी किन्तु इच्छामि गमछं परिपालयितुम् । एवमुक्ते ते गीतार्थाः क्षभ्यन्ति, ततः 'तसि च णं समुक्किहंसि तस्मिञ्च खल्ल समुत्कृष्टे पूर्व गणनायकत्वेन स्थापिते परो वएग्जा' परः गीतार्थः गम्छो वा वदेत् 'अज्जो' हे आर्य ! 'ते' तव दुस्समुकिद' दुःसमुस्कृष्टम् अनुचितमिदं गणनायकपदं तस्मात् 'निक्खिवाहि' निक्षिप त्यजेदं पदम् , यत् पूर्व त्वया नेच्छितं गणनायकपदं पश्चादिदानी यद्यपि तव रोचते तथापि नास्माकं रोचते मतो दुःसमुत्कृष्टं स्खल तवेदं गणनायकपदं वत्तेते । एवं तैः कथिते यदि स स्वपदं निक्षिपति तदा 'तस्स गं' तस्य समुत्कृष्टस्य खलु 'निक्खिवमाणस्म' निक्षिपतः स्वप. दवी विमुञ्चतः 'नस्थि केइ छेए या परिहारे चा' नाऽस्ति कोऽपि छेदो वा दीक्षाछेदरूपः, परिहारो वा सप्तरात्रं वा तपः, न तस्य किमपि प्रायश्चित्तं समापतेदिति भावः | अथ 'जे साहम्मिया' ये सामिकाः ये पुनः साधर्मिका गच्छसाधवः 'अहाकप्पेण यथाकल्पेन आवस्यकादिषु यथोक्तविनयकरणलक्षणेन, तथादि-आवश्यके क्रियमाणे यो विनयः तस्याऽऽचार्यस्य कर्तव्यो भवेत्तं च न कुर्वन्ति, सूत्रमर्थ वा तत्समीपे न गृह्णन्ति, आचार्यप्रायोग्य भक्तं तस्य न प्रयच्छन्ति, तस्य पुरतो नालो चयन्ति आचार्यस्य वस्त्रपात्रकम्बलादिप्रत्युपेक्षणार्थ नोपस्थिता भवन्ति, नापि तस्य कृतिकर्म वन्दनकमन्यद्वा कुर्वन्ति, न च तस्य यास्तिनः संस्तारकभूमयस्ता अपि ददति एवं यथाकल्पेन यदि 'नो अमुहाए' नो अभ्युत्थाय तस्य पदवीत्यागं नो कारयित्वा 'विहरंति' विहरन्ति तिष्ठन्ति तदा 'सब्बेसि तेसिं' सर्वेषां तेषां यथाकल्पममभ्युत्तिष्ठतां पूर्वोक्तां किया कुर्वतामित्यर्थः प्रत्येकं सर्वेषां पदवीधारकस्य च 'तप्पत्तिय' तत्प्रत्यधिकं यथाकपानम्युत्थान कारणकं 'छेप या परिहारे वा' छेदो वा दीक्षालेदः, परिहारः सप्तररात्र वा तपः प्रायश्चित समापति ॥ म्० १३ ।।
पूर्व सापेक्षे आचार्योपाध्याये कालधर्मप्राप्ते तत्कथितानुमारेण तत्पदेऽन्याचा र्यस्थापने विधिरुतः, साम्प्रतमाचार्योपाध्यायस्य अवधावने तविधिमाइ.-अबवा पूर्व भवजीविता-मरणविषयकं सूत्रमूक्तम् , साम्प्रतं संयम जीवितान्मरणविषयकं सूत्र प्रतिपाद्यते -'आयरियउवज्झाए ओहायमाणे' इत्यादि ।
सूत्रम् -आयरियउवज्झाए ओहायमाणे अन्न बरं वएज्जा अाजो ! मर्मसि गं ओहावियंसि समाण सि अयं समुसियब्वे, से य समुसणारिहे समुसिएन्वे, से य नो समुक्कसिणारिहे नो समुसियम्वे, अस्थि या इत्थ अण्णे केइ समुक्कमरणारिहे से समुफसियन्वे, नस्थि या इत्य अन्ने का सम्मुक्कसणारिहे से चेव समुफसियन्षे