________________
भाष्यम् उ० ४ सू० १४-१५ . मरणासन्नाचार्याधनहाते तत्पमात्पदवानविधिः ११३ सेसि च णं समुकिसि परो वएज्जा दुस्समुकिट ते अजो निक्खिवाहि, तस्स णं निक्खियमाणस्स नत्यि के छए वा परिहारे वा, जे साहम्मिया अहाकप्पेण नो अन्सुहाए विहरंति सम्वेसिं तेसिं तप्पत्तियं छेए वा परिहारे वा ॥ २० १४ ।।
छायामाचार्योपाध्यायोऽवधावन् अन्यतर वयेत् आर्य! मयि खलु अयधारिते सदि अयं समुत्पपदिसम्या, सब समुत्कर्षणाईः समुत्कर्षयितव्यः स च नो समुस्कर्षणाही नो समुत्कर्षयितव्यः, पस्ति चाऽन्यः कश्चित् समुत्कर्षणार्हः समुत्कर्षयितव्यः, नास्ति यात्राऽन्यः कधित् समुत्कर्षणाईः स पर समुत्कर्षयितव्यः, तस्मिंश्च खलु समुत्कृप्टे परो घदेत् दुःसमुत्कष्टं ते मार्य । निक्षिप, तस्य खलु निक्षिपतो नास्ति कश्चित् छेदो घा परिहारो वा, ये सामिकाः यथाकल्पेन न अभ्युत्थाय विहरन्ति सशं तेषां तत्प्रत्ययिकं छेदो या परिवारो था ॥ सू० १४ ॥
भाष्यम्-'आयरियउवज्झाए' माचार्योपाध्याय श्राचार्य उपाध्यायश्च 'ओहायमाणे' अवधावन् मोहेन रोगेण वा लिङ्ग सदोस्कमुखवस्त्रिकारजोहरणलक्षणं परित्यज्य गच्छा. निस्सरन् अयं गच्छमापेक्षोऽतो गमनात्यागेव 'अन्नयर' मन्यतरम् उपाध्याय प्रवर्तक स्थविर गणिनं गणधरं गणावच्छेदक वा 'वएज्जा' वदेत् , किं वदेत् ! तबाह 'अज्जो ! ममंसि ण
ओहावियसि' हे आर्य 1 मयि खल्ल अवधाविते चारित्रलिङ्ग मुस्वा गते सति 'अयं समुक्कसिययो' अयममुकः श्रमणः मत्स्थाने समुष्कर्षवितव्यः-मम स्थाने स्थापनीयः । शेष सर्व त्रयोदशसूत्रवदेव व्याख्येयम् ॥ मू० १४ ।।
पूर्वमवधाविताचार्योपाध्यायविषयकं सूत्रमुक्तम, अवधावितश्च स यदि भग्नवतो जायेत, भग्नवतो भूत्वा ततो यदि स शुभकर्मोदयात्पश्चात्तापपूर्वक पुनरुपतिष्ठति, पुनरुपस्थिते मलि तस्मिन् उपस्थापना कर्तव्या भवति, तत्प्रसाद उपस्थापनाप्रतिपादनार्थ सूत्रमाह-'आयरियउवज्झाए सरमाणे' इत्यादि ।
सूत्रम्- आयरियउवमाए सरेमाणे परं चउरायपंचरायाओ कप्पागं मिक्यु नो उहावेइ कप्पाए, अस्थि याई से केई माणणिज्जे कापागे णधि याई से केइ छए वा परिहारे ना, णस्थि याई से केइ माणणिज्जे कप्पाए से संतरा छेए श परिहारे वा । सू० १५ ॥
छाया-भाचार्योपाध्यायः स्मरन् परं चतुराप्रपञ्चरात्रात् कल्याकं भिक्षु मो उपस्थापयति कल्पाके, अस्ति तस्य माननीयः करपाक: नास्ति खापि तस्य कोऽपि वेदो या परिहारो वा, नास्ति चापि तस्य कश्चित् माननीयः कल्पाकः तस्य सान्तरात् दो वा परिवारो बा ॥ सू. १५ ॥