________________
माप्यम् उ० १० ८० ३८
दशविघयावृत्यनिरूपणम् २६९ सूत्रम्-वीसइबासपरियाए समणे णिग्गये सव्वयागुवाई भवइ ॥ मू० ३७ ॥ छाया-विशतिवर्षपर्यायः श्रमणो निर्धन्यः सर्पश्चतानुपाती भवति ॥ सू०१७।
भाष्यम-वीसइवासपरियाए' विंशतिवर्षपर्यायः, यस्य दीक्षापर्यायो विंशतिवर्षप्रमाणको जातस्तादृशः, 'समणे णिग्गंथे' श्रमणो निन्धः 'सव्यसुयाणुवाई मवई' सर्व श्रुतानुपाती भवति, स आचाराङ्गादिद्वादशाङ्गगणिपिटकथारको जायते ।
मयं भावः-अत्राचाराङ्गादिष्टिवादपर्यन्तानां योग्यताक्रमेणोदेशनविधिः प्रदर्शितस्तेन पात्रस्यैव यथोचिते काले तसाट्योग्यतां विचार्य यस्य यदुचितमझं ज्ञायते तत्तस्य दातव्यं भवेत् न वन्यत् । अपात्रे दाने महती श्रुताशातना जायते ॥ मू० ३७ ॥
___ पूर्व श्रुनाच्ययनयोग्यता प्रदर्शिता, सा च कर्मलाघवेन समुपलभ्यते, कर्मलाघवं बायर्यादीनां वैयावृत्त्येन जायते, इति साम्प्रतं दशविधवैयावृत्य तत्फलं च प्रदर्शयति-दसविहे याबच्चे इत्यादि ।
सत्रम् --दसविहे धेयावच्चे पण्णते तंजहा-आपरियवेयावच्चे १, उवमायवेयावच्चे २, थेरवेयावच्चे ३, तवस्सिवेयावच्चे ४, सेहवेयावच्चे ५ गिलाणवेयावच्चे ३ साइम्मियदेपावच्चे ७ कुलवेयारच्चे ८ गणवेधारच्चे ९ संघवेयावच्चे १० ॥३८॥
छाया-शविधं वैयावृत्यं प्राप्तम् , तद्यथा प्राचार्यवैयावृत्यम् १, उपाध्याय वैयावृत्यम् २, स्थावरबैयावृत्यम् ३, तपस्विवैयावृत्त्यम्, शैक्षवेयाश्यम् ५, ग्लान. वैयावृत्यम् ६, सार्मिफवैयावृत्यम् , कुलवैयावृत्त्यम् ८, गणवैयावृश्यम् १, सपैया. वृत्त्यम् ॥सू० ३८ ॥
भाष्यम्-'दसविहे वेयावरचे पन्नत्ते' दशविधं दशप्रकारक वैयावृत्य प्रजत कथिनम् । तानेव दश भेदान् दर्शयितुमाह-तंजहा' इत्यादि, 'तंजहा' तद्यथा-'आयरियवेयाषच्चे' आचार्यवैयावृत्त्यम् , तत्राचार्यस्य गणनायकस्य वैयावृत्त्यं भक्तपानादिना तस्य सेवाकरणमिति प्रथमं वैयावृश्यम् ।
___ 'उमझायवेयारच्चे' उपाध्यायययावृत्त्यम् , तत्रोपाध्यायस्य यस्य-उप समीपे आगत्याधीयते सूत्रार्थतदुभयमिति स उपाध्यायस्तस्य वैयाबृत्यमिति द्वितीयं वैयावृत्यम् २ ।
'येरवेयावच्चे' स्थविरवैयावृश्यम् स्थविरस्य श्रुतपर्यायावस्था भेदेन त्रिविधस्य स्थविरस्य वैयावृत्य तृतीयं वैयावृश्यम् ३ ।
'तवस्सिवेयावच्चे तपस्विवैयावृत्यम् , तत्र तपो वाह्याभ्यन्तरभेदेन द्विविध, तस्करोति यः स तपस्त्री, तस्य तपस्विनो वैयावृत्त्यं चतुर्थ वैयावृत्त्यम् ४ ।