________________
व्यवहार
२६८
समुत्पद्यते । अथवा यैराचरणैराशीविषत्वेन कर्म बध्यते तेषामाचरणानामुपवर्णनमत्राशीविषभावनाध्ययने समुपलभ्यते । एष एवास्यतिशयः । सू० ३४ ॥
अष्टादशवर्षपर्याश्रमाश्रित्याऽञ्छ— 'अहारसवासपरियायस्स' इत्यादि ।
सूत्रम् - 'अट्ठारसवासपरियायस्स समणस्स णिमांथस्स कप्पर दिद्विविसभावणाणाम असणं उद्दित्तिए । ० २५ ॥
छाया - अष्टादशथर्षपयायस्य श्रमणस्य निर्भग्यस्य कप दृष्टियिभावनामाध्य. मुटुम् ॥ ० ३५ ।।
,
भाष्यम् – 'अद्वारसवासपरियायहस' अष्टादशवर्षपर्यायस्य यस्य दीक्षाकालोऽष्टादशवर्षाको व्यतीतः सोऽष्टादशवर्षपर्यायः तादृशस्य 'समणस्स णिसांथस्स' श्रमणस्य निर्ग्रन्थस्य 'कपड़' कल्पते, 'दिडिविसभावणा णामं अज्झयणं' दृष्टिविषभावना नामाऽध्ययनम् 'उद्दि सितए उम् । अस्याध्ययनस्याव्येतुर्दृष्टिविषनाम्नी लब्धिः प्रादुर्भवति तत्प्रभावादस्य श्रमणस्य दृष्ट्या विषमुपशाम्यति । अथवा यैः समाचरण मनुष्यो वृष्टिविषतया कर्म बनातीत्यत्र तपूर्णनमुपलभ्यते ॥ सू० ३५ ||
मथैकोनविंशतिवर्षपर्यायसूत्रमाह – 'ए गुणवीसवासपरियायरस' इत्यादि ।
सूत्रम् -- एगुणत्री सवासपरियायस्स समणस्स णिम्गंथस्स कम्पs दिट्टिदायं नामे अंगे उरित्तिए || सू० ३६ ॥
छाया - एकोनविंशतिवर्षपर्यायस्य श्रमणस्य निर्मम्थस्य कल्पते दृष्टिवादं नामामुद्देष्टुम् || सू० ३६ ॥
एकोनविंशतिवर्षपर्यायस्य,
भाष्यम् -' एगुणवीसवासपरिया यस्स यस्य साधोः दीक्षा पर्याय एकोनविंशतिवर्षाप्रमाणो व्यतीतो भवेत् स एकोनविंशतिवर्षपर्यायः, ताहशस्य 'समणस्स णिग्गंथस्स' श्रमणस्य निर्मन्थस्य 'कप्पड़' कल्पते 'दिद्विवायं नामे अंगे उद्दिसिए' दृष्टिवादं नामाङ्गं दृष्टिवादाख्यं द्वादशमलम उद्देष्टुम् अध्यापयितुम् । यो हि श्रमण एकोनविंशलि वर्षप्रमाण दीक्षा पर्यायः स दृष्टिवादनामकममध्येतुं शक्नोति एतावद्वर्षदीक्षापर्यायस्यैव दृष्टिवा दाध्ययनयोग्यताया भगवता प्रतिपादितत्वात् ॥ सू० ३६ ॥
पूर्व दृष्टिवादाङ्गपर्यन्तश्रुतानामुद्देशनयोग्यता प्रदर्शिता, ततः परं श्रमणः कीदृशी योग्यतां प्राप्नोतीति प्रदर्शयन्नाह 'वीसइवासपरियाए ' इत्यादि ।